शयित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयितः, त्रि, (शी + क्तः ।) निद्रालुः । इत्यमरः ॥ (कृतशयनः । यथा, कथासरित्सागरे । ५६ । १८७ । “तयोः स्नपितयोः स्वामि भुञ्जे भोजितयो- स्तयोः । शये शयितयोस्तेन ज्ञानमीदृग्विधं मम ॥”) वसन्तकुसुमे, पुं । यथा, -- “वसन्तकुसुमः शेलुः शयितो द्विजकुत्सितः ॥” इति शब्दमाला ॥ शयने, क्ली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयित वि।

निद्रां_प्राप्तः

समानार्थक:निद्राण,शयित

3।1।33।1।5

स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ। पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः॥

 : निद्राशीलः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयित¦ त्रि॰ शो--कर्त्तरि क्त।

१ निद्रिते। भावे--क्त। नि द्रायां न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयित¦ mfn. (-तः-ता-तं) Asleep. n. (-तं) A plant, (Cordia myxa.) n. (-तं) Sleep, sleeping. E. शी to sleep, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयित [śayita], p. p. [शी कर्तरि क्त]

Sleeping, reposed, asleep.

Lying down.

तम् Sleep, sleeping.

The place where one has slept.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयित mfn. reposed , lying , sleeping , asleep MBh. Ka1v. etc.

शयित m. the plant Cordia Myxa W.

शयित n. the place where any one has lain or slept Ka1s3. on Pa1n2. 2-3 , 68.

"https://sa.wiktionary.org/w/index.php?title=शयित&oldid=504798" इत्यस्माद् प्रतिप्राप्तम्