शरभः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

[[en:nilgiri thar [[ml:എട്ടടി മാൻ വരയാട്

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरभः [śarabhḥ], [शॄ-अभच् Uṇ.3.122]

A young elephant.

A fabulous animal said to have 8 legs and to be stronger than a lion; शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् Ṛs.1 23; अष्टपादः शरभः सिंहघाती Mb.

A camel.

A grass-hopper.

A locust. -Comp. -लीलः (in music) a kind of measure.

"https://sa.wiktionary.org/w/index.php?title=शरभः&oldid=506991" इत्यस्माद् प्रतिप्राप्तम्