शशाङ्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशाङ्कः, पुं, (शशोऽङ्क श्चिह्नं अङ्के क्रोडे वा यस्य ।) चन्द्रः । इति हलायुधः ॥ (यथा, कथासरित्- सागरे । १८ । ३९५ ॥ “स जनैर्द्ददृशे तत्र शिखरे ज्वलितौषधौ । शशाङ्कैव पूर्व्वाद्रेरुदयस्थो विदूषकः ॥”) कर्पूरः । इति राजनिर्घण्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशाङ्क¦ m. (-ङ्कः)
1. The moon.
2. Camphor. E. शश a hare, अङ्क a mark or spot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशाङ्क/ शशा See. below.

शशाङ्क/ शशा m. " hare-marked " , the moon MBh. Ka1v. etc.

शशाङ्क/ शशा m. camphor L.

शशाङ्क/ शशा m. N. of a king Hcar. Sch.

"https://sa.wiktionary.org/w/index.php?title=शशाङ्क&oldid=318628" इत्यस्माद् प्रतिप्राप्तम्