शान्तिः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • शान्तिः, उपशमः, शम, प्रशान्तिः।

नामः[सम्पाद्यताम्]

  • शान्तिः नाम उपशमनम्।


अनुवादाः[सम्पाद्यताम्]

उदाहरणम्[सम्पाद्यताम्]

  • द्यानं उपशमनं ददाति।
  • जपं अपि शान्तिं ददाति।
  • रोगी सम्यक् नास्ति। अतः अयुर्वेदं स्वीकृत्व उपशमनं भवति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्तिः, स्त्री, (शम + क्तिन् ।) कामक्रोधादि- प्रशमः । चित्तोपशमः । इति भरतः ॥ विषयेभ्य रेवती पुष्या अश्विनी हस्ता । तत्र चन्द्रः शोभनः । लग्नं शोभनम् । इति ज्योतिषतत्त्वम् ॥

शान्तिः, पुं, वृत्तार्हद्विशेषः । जिनचक्रवर्त्तिविशेषः । इति हेमचन्द्रः ॥ दशमन्वन्तरीयेन्द्रः । यथा, -- “धर्म्मपुत्त्रस्य पुत्त्रांस्तु दशमस्य मनोः शृणु । सुक्षेत्रश्चोत्तमौजाश्च भूमिश्रेण्यश्च वीर्य्यवान् ॥ शतानीको निरमित्रो वृषसेनो जयद्रथः । भूरिद्युम्नः सुवर्च्चाश्च शान्तिरिन्द्रः प्रतापवान् ॥ आपो मूर्त्तिर्हविष्मांश्च स्वकृतिश्चाव्ययस्तथा । नाभागोऽप्रतिमश्चैव सौरभा ऋषयस्तथा ॥ प्राणाख्याः शतसंख्याश्च देवतानां गणास्तथा । वालिशत्रुस्तं हरिश्च गदया धातयिष्यति ॥” इति गारुडे ८७ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्तिः [śāntiḥ], f. [शम्-क्तिन्]

Pacification, allayment, alleviation, removal; अध्वरविघातशान्तये R.11.1,62.

Calmness, tranquillity, quiet, ease, rest, repose; स्मर संस्मृत्य न शान्तिरस्ति मे Ku.4.17; शान्तिः कुतस्तस्य भुजङ्गशत्रोः Māl.6.1; यत् किंचिद् वस्तु संप्राप्य स्वल्पं वा यदि वा वहु । या तुष्टि- र्जायते चित्ते सा शान्तिः कथ्यते बुधैः ॥ Padma P.

Cessation of hostility; सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ न हि दृष्टपूर्वा Bv.1.125.

Cessation, stop.

Absence of passion, quietism, complete indifference to all worldly enjoyments; तदुपहितकुटुम्बः शांन्तिमार्गोत्सुको$भूत् R.7.71.

Consolation, solace.

Settlement of differences, reconciliation.

Satisfaction of hunger.

An expiatory rite, a propitiatory rite for averting evil; शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि Rām.1.8.16.

Good fortune, felicity, auspiciousness.

Exculpation or absolution from blame.

Preservation.

N. of Durgā.

Destruction, end, death. -Comp. -उदम्, -उदकम्, -जलम् soothing or propitiatory water; अहमपि वैतानिकं शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि Ś.3. -कर, -कारिन् a. soothing, pacifying. -कर्मन् any action of averting evil. -गृहम् a room for rest or retirement. -मार्गः the life peaceful and leading to मोक्ष; तदुपहितकुटुम्बः शान्तिमार्गोत्सुको$भूत् R.7.71. -वाचनम् reciting of a text for averting evil. -सलिलम् propitiatory water. -होमः a sacrifice or burnt offering to avert or remove an evil; सावित्राञ्छान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः Ms. 4.15.

"https://sa.wiktionary.org/w/index.php?title=शान्तिः&oldid=506998" इत्यस्माद् प्रतिप्राप्तम्