शाम्बर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाम्बरम् [śāmbaram], A kind of sandal. -Comp. -शिल्पम् the art of jugglery, magic; see शाम्बरी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाम्बर mf( ई)n. relating or belonging or peculiar to शम्बरRV. Hariv. etc.

शाम्बर mf( ई)n. coming from the deer called -S3 शम्बरBhpr.

शाम्बर n. the fight with -S3 शम्बरRV.

शाम्बर n. a kind of sandal L. (See. शाबर).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāmbara, properly an adjective in the sense of ‘relating to Śambara,’ appears in one passage of the Rigveda (iii. 47, 4) to be used as a substantive denoting ‘the contest with Śambara.’
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शाम्बर&oldid=474779" इत्यस्माद् प्रतिप्राप्तम्