शारद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारदम्, क्ली, (शरदि भवम् । शरद् + “सन्धिवेला- द्यृतुनक्षत्रेभ्योऽण् ।” ४ । ३ । १६ । इति अण् ।) श्वेतकमलम् । इति राजनिर्घण्टः ॥ (यथा, महाभारते । २ । ६१ । ३४ । “शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया । शारदोत्पलसेविन्या रूपेण श्रीसमानया ॥”) शस्यम् । इति मेदिनीशब्दरत्नावल्यौ ॥

शारदः, पुं, (शरद् + अण् ।) कासः । वकुलः । हरिन्मुद्गः इति राजनिर्घण्टः ॥ वत्सरः । इति मेदिनी ॥ पीतमुद्गः । इति हेमचन्द्रः ॥ रोगः । इति सिद्धान्तकौमुदी

शारदः, त्रि, (शरदि भवः । शरद् + अण् ।) शरज्जातः । (यथा, मनौ । ६ । ११ । “वासन्तशारदैर्मेघैर्मुन्यन्नैः स्वयमाहृतैः ॥”) नूतनः । अप्रतिभः । इति मेदिनी ॥ शालीनः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारद पुं।

सप्तपर्णः

समानार्थक:सप्तपर्ण,विशालत्वच्,शारद,विषमच्छद

2।4।23।1।3

सप्तपर्णो विशालत्वक्शारदो विषमच्छदः। आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शारद वि।

प्रत्यग्रः

समानार्थक:शारद

3।3।95।1।2

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , द्रव्यम्

शारद वि।

अप्रतिभः

समानार्थक:शारद

3।3।95।1।2

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारद¦ न॰ शरदि भवम्--ऋत्वण्।

१ श्वेतपद्मे राजनि॰।

२ कासे

३ बकुले

४ हरिन्मुद्गे च पु॰ राजनि॰।

५ शरद्भवमात्रे त्रि॰स्त्रियां ङीप्। शारदं श्वेतपद्ममस्त्यस्याः अच्।

५ सर-स्वत्यां स्त्री त्रिका॰।

७ नूतने

८ अप्रतिभे त्रि॰ मेदि॰।

९ शालीने त्रि॰ विश्वः।

१० दुर्गायां स्त्री टाप्
“शारत्कालेपुरा यस्मात् नवम्यां बोधिता सुरैः। शारदा सा समा-ख्याता पीठे लोके च नामतः” ति॰ त॰।

११ वानरभेदेशब्दर॰।

१२ तोयपिप्पल्यां

१३ सप्तच्छदे स्त्री मेदि॰ ङीप्एवं

१४ कोजागरपुर्णिमायां स्त्री शब्दरत्ना॰ शरत्कालोनेपूजादौ त्रि॰ स्त्रियां ङीप्।
“शारदी चण्डिकापूजा त्रि-विधा परिकीर्त्तिता। सात्त्विकी राजसी चैव तामसी चेतितां शृणु” भविष्यपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारद¦ mfn. (-दः-दी-दं)
1. Modest, diffident.
2. New.
3. Produced in the sultry season.
4. Autumnal. m. (-दः)
1. A year.
2. Grain or rice ripening in the sultry season.
3. A sort of kidney-bean, yellow Mu4ng.
4. Autumnal sickness.
5. Sunshine, (in autumn.) f. (-दा)
1. A name of SARASWATI
4.
2. A title of DurGA
4.
3. A musical instrument, a sort of lute or guitar. f. (-दी)
1. A plant, (Jussieua, repens.)
2. A tree, (Echites scholaris.)
3. Day of full-moon in the month of Ka4rtika, (October-November.) n. (-दं)
1. The white lotus.
2. Corn, grain. E. शरद् the autumn, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारद [śārada], a. [शरदि भवम् अण्]

Belonging to autumn, autumnal; (the f. is शारदी in this sense); विमलशारद- चन्दिरचन्द्रिका Bv.1.113; R.1.9; Ms.6.11; मेघः शारद एव काशधवलः पानीयरिक्तोदरः Subhāṣ.

Annual.

New, recent; P.VI.2.9.

Young, fresh.

Modest, shy, bashful.

Diffident, not bold.

Able, clever; शिखीब शारदः N.9.14.

दः A year.

An autumnal sickness.

Autumnal sunshine.

A kind of kidneybean.

The Bakula tree.

दी The full-moon day in the month of Āśvina (or Kārtika).

Alstonia Scholaris (Mar. सातवीण).

दम् Corn, grain.

The white lotus.

दा A kind of Vīṇā or lute.

N. of Durgā.

Of Sarasvatī; (शरत्काले पूरा यस्मान्नवम्यां बोधिता सुरैः । शारदा सा समाख्याता पीठे लोके च नामतः ॥; लिखति यदि गृहीत्वा (लेखनीं) शारदा सार्वकालम् Śiva mahimna 32. ˚अम्बा (शारदाम्बा) the goddess Sarasvatī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारद mf( ई, or शारदी)n. (fr. शरद्)produced or growing in autumn , autumnal , mature AV. etc.

शारद mf( ई, or शारदी)n. (prob.) that which offers a shelter in autumn (against the overflowings of rivers ; applied to पुरस्or " castles " ; others " rich in years " , " old ") RV. i , 131 , 4 ; 174 , 2 ; vi , 20 , 10

शारद mf( ई, or शारदी)n. new , recent L. (perhaps Bhartr2. i , 47 in सलिलं शारदम्; See. also रज्जु-शारदand दृषच्-छारद)

शारद mf( ई, or शारदी)n. modest , shy , diffident L.

शारद m. a year L.

शारद m. a cloud L.

शारद m. N. of various plants (a yellow kind of Phaseolus Mungo ; Mimusops Elengi etc. ) L.

शारद m. autumnal sickness W.

शारद m. autumnal sunshine ib.

शारद m. N. of a teacher of योग( v.l. शाबर) Cat.

शारद m. Jussiaea Repens

शारद m. Alstonia Scholaris

शारद n. corn , grain , fruit (as ripening in autumn) VarBr2S.

शारद n. the white lotus L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śārada. See Pur.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शारद&oldid=504868" इत्यस्माद् प्रतिप्राप्तम्