शिखरिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखरी, [न्] पुं, (शिखरोऽस्यास्तीति । शिखर + इनिः ।) पर्व्वतः । (यथा, गीतायाम् । १० । २३ । “वसूनां पावकश्चास्मि मेरुः शिखरिणाम- हम् ॥”) वृक्षः । अपामार्गः । इति मेदिनी ॥ कोट्टः । कोयष्टिः । इति हेमचन्द्रः । वन्दाकः । कर्कट- शृङ्गी । कुन्दुरुकः । यावनालः । इति राज- निर्घण्टः ॥ (कोटिविशिष्टे, त्रि । यथा, महा- भारते । १ । ७४ । ४ । “दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो- महान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखरिन् पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

2।3।1।1।2

महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

शिखरिन् पुं।

वृक्षः

समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव

3।3।106।2।1

ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ। तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ॥

अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्

सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः

 : देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखरिन्¦ पु॰ शिखाऽस्त्यस्य इनि।

१ पर्वते

२ वृक्षे

३ अपा-मार्मे मेदि॰

४ कोट्टे

५ कोयष्टौ हेमच॰।

६ वन्दाके

७ कु-न्दुरुके

८ याववाले

९ कर्कटशृङ्ग्यां राजनि॰। रसा-लायां खाद्यभेदे स्त्री।

११ सप्तदशाक्षरपादके छन्दीभेदेस्त्री
“रसैरुद्रैश्छिन्ना यमननभला गः शिखरिणी” वृ॰ र॰

१२ मल्लिकायां

१३ रोमावल्यां

१४ नारीरत्ने च स्त्री मेदि॰सर्वत्र ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखरिन्¦ mfn. (-री-रिणी-रि) Crested, peaked, pointed. m. (-री)
1. A mountain.
2. A tree.
3. A plant, (Achyranthes aspera.)
4. A strong- hold, a hill-fort.
5. The lapwing. f. (-रिणी)
1. A form of metre, a species of the class Atyashti4 metre or verse of four lines of 17 syllables each.
2. A dish of curds and sugar with spices.
3. An excellent woman.
4. Arabian jasmine.
5. A line of hair extending across the navel. E. शिखर a point or peak, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखरिन् [śikharin], a. (-णी f.) [शिखरम् अस्त्यस्य इनि]

Crested, tufted.

Pointed, peaked; शिखरदशना Me.84. -m.

A mountain; मेरुः शिखरिणामहम्; इतश्च शरणार्थिनां शिखरिणां गणाः शेरते Bh.2.76; Me.13; R.9.12,17.

A hillfort.

A tree.

The lapwing.

The plant अपामार्ग.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखरिन् mfn. pointed , peaked , crested , tufted MBh. R. etc.

शिखरिन् mfn. resembling the buds of the Arabian jasmine MW.

शिखरिन् m. a peaked mountain , any mountain MBh. Ka1v. etc.

शिखरिन् m. N. of a mountain S3atr. Sch.

शिखरिन् m. a hill-post , stronghold L.

शिखरिन् m. a tree L.

शिखरिन् m. Achyranthes Aspera L.

शिखरिन् m. Andropogon Bicolor L.

शिखरिन् m. a partic. parasitical plant L.

शिखरिन् m. the resin of Boswellia Thurifera L.

शिखरिन् m. Parra Jacana or Goensis L.

शिखरिन् m. a kind of antelope L.

शिखरिन् m. a dish of curds and sugar with spices Bhpr.

शिखरिन् m. a line of hair extending across the navel L.

शिखरिन् m. a kind of vine or grape L.

शिखरिन् m. Jasminum Sambac L.

शिखरिन् m. Sanseviera Roxburghiana L.

शिखरिन् m. Arabian jasmine L.

शिखरिन् m. a kind of अत्यष्टिmetre (four times ?) Gi1t. S3rutab. Chandom.

"https://sa.wiktionary.org/w/index.php?title=शिखरिन्&oldid=504903" इत्यस्माद् प्रतिप्राप्तम्