शीघ्रपुष्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीघ्रपुष्पः, पुं, (शीघ्रं पुष्पं यस्य ।) अगस्त्य- वृक्षः । इति राजनिर्घ ण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीघ्रपुष्प¦ पु॰ शीघ्रं पुष्पं यस्य। वकवृक्षे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीघ्रपुष्प/ शीघ्र--पुष्प m. Agati Grandiflora L.

"https://sa.wiktionary.org/w/index.php?title=शीघ्रपुष्प&oldid=334072" इत्यस्माद् प्रतिप्राप्तम्