शीतक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतकः, पुं, (शीत + स्वार्थे कन् ।) शीतकालः । सुस्थितः । दीर्घसूत्री । इति मेदिनी ॥ अशन- पर्णी । इति शब्दरत्नावली ॥ वृश्चिकः । इति शब्दमाला ॥ (देशविशेषः । यथा, बृहत्- संहितायाम् । १४ । २७ । माणहलहूणकोहलशीतकमाण्डव्यभूत- पुराः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतक पुं।

अलसः

समानार्थक:मन्द,तुन्दपरिमृज,आलस्य,शीतक,अलस,अनुष्ण,जिह्म,स्वैर

2।10।18।2।4

पराचितपरिस्कन्दपरजातपरैधिताः। मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतक¦ पु॰ शीतमिव करोति कृ--ड।

१ दीर्घसूत्रिणि आल-स्यहेतुना कार्य्याकरणाय शीतवाधामभिनोय

२ सुस्थितेमेदि॰। शीत + स्वार्थे क।

३ शीतपदार्थे

४ शीतकालेमेदि॰

५ वृश्चिके शब्दमा॰

६ असनपर्ण्यां शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतक¦ m. (-कः)
1. Cold weather or the cold season, winter.
2. A lazy man, one who is dilatory or dull.
3. One devoid of care or anxiety, a happy man.
4. A plant, (Marsilea dentata.)
5. A scorpion. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतक [śītaka], a. Cold; see शीत.

कः Any cold thing.

Winter, the cold season.

A dull or dilatory person.

A happy man, one free from cares or anxieties.

A scorpion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतक mf( इका)n. cool AV.

शीतक mf( इका)n. sluggish. idle , lazy. Pa1n2. 5-2 , 72

शीतक mf( इका)n. healthy L.

शीतक m. feeling of cold , shivering Car.

शीतक m. the cold season g. यावा-दिL.

शीतक m. any cold thing A.

शीतक m. a lazy man W.

शीतक m. a happy or contented man ib.

शीतक m. = असन-पर्णीL.

शीतक m. Marsilea Dentata MW.

शीतक m. a scorpion L.

शीतक m. pl. N. of a people VarBr2S.

शीतक n. a kind of sandal L.

"https://sa.wiktionary.org/w/index.php?title=शीतक&oldid=334249" इत्यस्माद् प्रतिप्राप्तम्