शीतपुष्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतपुष्प, क्ली, (शीतं पुष्पं यस्य ।) परिपेलम् । इति राजनिर्घण्टः ॥

शीतपुष्पः, पुं, (शीतं पुष्पं यस्य ।) शिरीषवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतपुष्प¦ पु॰ शीतं शीतवीर्य्यकरं पुष्पं यस्याः।

१ शिरीषवृक्षे[Page5123-a+ 38] राजनि॰

२ अतिबलायां स्त्री टाप्। शैलेये न॰ अर्क-वृक्षे पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतपुष्प¦ m. (-ष्पः) The Sirisha tree. n. (-ष्पं) A fragrant grass, (Cyperus rotundus.) E. शीत cold, (in the cold weather, &c.) and पुष्प a flower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतपुष्प/ शीत--पुष्प m. (only L. )Acacia Sirissa

शीतपुष्प/ शीत--पुष्प n. Cyperus Rotundus.

"https://sa.wiktionary.org/w/index.php?title=शीतपुष्प&oldid=334413" इत्यस्माद् प्रतिप्राप्तम्