शुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक, सर्पे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) शोकति । सर्पो गमनम् । इति दुर्गादासः ॥

शुकम्, क्ली, (शोभते इति । शुभ दीप्तौ + “शुक- वल्कोल्काः ।” उणा० ३ । ४२ । इति कप्रत्य- येन निपातनान् साधु ।) ग्रन्थिपर्णम् । इत्य- मरः ॥ वस्त्रम् । वस्त्राञ्चलम् । शिरस्त्राणम् । इति हेमचन्द्रः ॥ शोणकवृक्षः । इति विश्वः ॥

शुकः, पुं, (शुभ दीप्तौ + कप्रत्ययेन साधुः । उणा० ३ । ४२ ।) पक्षिविशेषः । शुया इति वङ्ग- भाषा । शुगा इति हिन्दी भाषा । तत्पर्य्यायः । कीरः २ । इत्यमरः ॥ वक्रतुण्डः ३ । मेधावी ४ तस्माच्छुकः समुद्भूतो व्यासाकृतिमनोहरः ॥ विस्मयं जनयन् बालः संजातस्तदरण्यजः । यथाध्वरे समिद्धोऽग्निर्भाति हव्येन दीप्तिमान् ॥ व्यासस्तु सुतमालोक्य विस्मयं परमङ्गतः । किमेतदिति सञ्चिन्त्य वरदानाच्छिवस्य वै ॥ तेजोरूपी शुको जातोऽप्यरणीगर्भसम्भवः । द्वितीयोऽग्निरिवात्यर्थं दीप्यमानः स्वतेजसा ॥ विलोकयामास तदा व्यासस्तु मुदितं सुतम् । दिव्येन तेजसा युक्तं गार्हपत्यमिवापरम् ॥ गङ्गाम्भः स्नापयामास समागत्य गिरेस्तदा । पुष्पवृष्टिस्तु खाज्जाता शिशोरुपरि तापसाः ! ॥ जातकर्म्मादिकं चक्रे व्यासस्तस्य महात्मनः । देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ जगुर्गन्धर्व्वपतयो मुदितास्ते दिदृक्षवः । विश्वावसुर्नारदश्च तुम्बुरुः शुकसम्भवे ॥ तुष्टुवुर्मुदिताः सर्व्वे देवा विद्याधरास्तथा । दृष्ट्वा व्याससुतं दिव्यमरणीगर्भसम्भवम् ॥ अन्तरीक्षात् पपातोर्व्यां दण्डः कृष्णाजिनं शभम् कमण्डलुस्तथा दिव्यः शुकस्यार्थे द्विजोत्तमाः ॥ सद्यः स ववृधे बालो जातमात्रोऽतिदीप्तिमान् । तस्योपनयनं चक्रे व्यासो विद्याविधानवित् ॥ उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः । उपतस्थुर्महात्मानं यथास्य पितरन्तथा ॥ यतो दृष्टं शुकीरूपं घृताच्या सम्भवे तदा । शुकेति नाम पुत्त्रस्य चकार मुनिसत्तमाः ! ॥ बृहस्पतिमुपाध्यायं कृत्वा व्याससुतस्तदा । व्रतानि ब्रह्मचर्य्यस्य चकार विधिपूर्व्वकम् ॥ सोऽधीत्य निखिलान् वेदान् सरहस्यान् ससं- ग्रहान् । धर्म्मशास्त्राणि सर्व्वाणि कृत्वा गुरुकुले शुकः ॥ गुरवे दक्षिणां दत्त्वा समावृत्तो मुनिस्तदा । आजगाम पितुः पार्श्वे कृष्णद्वैपायनस्य च ॥” अस्य दारपरिग्रहादिवृत्तान्तस्तु तत्रैव विशे- षतो द्रष्टव्यः ॥ * ॥) स च श्रीकृष्णस्य क्रीडार्थं वृन्दावने उपनन्दस्य कन्या अभूत् । इति पाद्मे पातालखण्डम् ॥ * ॥ रावणमन्त्री । शिरीष- वृक्षः । इति मेदिनी ॥ वृक्षविशेषः । इति रत्न- माला ॥ शेयालका~टा इति भाषा ॥

शुकम्, व्य, शीघ्रम् । इति केचित् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक नपुं।

ग्रन्थिपर्णम्

समानार्थक:ग्रन्थिपर्ण,शुक,बर्हपुष्प,स्थौणेय,कुक्कुर

2।4।132।2।2

प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च। ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शुक पुं।

शुकः

समानार्थक:कीर,शुक,हरि

2।5।21।2।6

द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः। आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। शोकति अशोकीत्।

शुक¦ न॰ शुक--क।

१ ग्रन्थिपर्णे अमरः।

२ वस्त्रे

३ वस्त्राञ्चले

४ शिरस्त्राणे हेमच॰।

५ व्याससुते
“पराशरकुलोत्पन्नःशुकोनाम महायशाः। व्यासादरण्यां संभूतो विधूमोऽ-ग्निरिव ज्वलन्” वह्निपु॰। (शुया) इति ख्याते

६ खगभेदेपु॰ स्त्री स्त्रियां ङीष्। शुकदर्शनशुभादिकं वसन्तराज-शाकुने उक्तं यथा
“वामः पठन् राजशुकः प्रयाणे शुभंभवेद् दक्षिणतः प्रवेशे। वनेचराः काष्ठशुकाः प्रयातुःस्युर्सिद्धिदाः संमुखमापतन्तः”।

७ रावणमन्त्रभेदे

८ शि-रीषवृक्षे (शेयालकां टा)

९ वृक्षे रत्नमा॰

१० कश्यपत्न्या-स्ताम्रायाः कन्याभेदे स्त्री ङीष्।
“काकीं श्येनीं तथाभासीं धृतराष्ट्रीं तथा शुकीम्। ताम्रा तु सुषुवे देवीपञ्चैता लोकविश्रुताः” भा॰ आ॰

६६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक¦ m. (-कः)
1. A parrot.
2. The son of VYA4SA, the author or narra- tor of the Bha4gavat.
3. The minister of RA4VAN4A.
4. The Sirisha tree.
5. A plant, commonly Se4ya4la ka4nta
4. n. (-कं)
1. A drug and perfume, commonly Gant'hia4la.
2. Cloth, clothes.
3. The ends or hem of a cloth.
4. A turban, a helmet.
5. A plant, (Bignonia Indica.) E. शुभ् to shine, कक् Una4di aff., and the radical final rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुकः [śukḥ], [शुक्-क]

A parrot; आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः Subhāṣ तुण्डैराताम्रकुटिलैः पक्षैर्हरितकोमलैः । त्रिवर्ण- राजिभिः कण्ठैरेते मञ्जुगिरः शुकाः ॥ Kāv.2.9.

The Śirīṣa tree.

N. of a son of Vyāsa. (He is said to have been born from the seed of Vyāsa. which fell at the sight of the heavenly nymph Ghṛitāchī while roaming over the earth in the form of a female parrot. Śuka was a born philosopher, and by his moral eloquence successfully resisted all the attempts of the nymph Rambhā to win him over to the path of love. He is said to have narrated the Bhāgavata Purāṇa to king Parīkṣit. His name has become proverbial for the most rigid observer of continence.]

कम् Cloth, clothes.

A helmet.

A turban.

The end or hem of a garment.-Comp. -अदनः the pomegranate tree. -कूटः a garland fixed over two pillars. -तरुः, -द्रुमः the Śirīṣa tree.-तुण्डः a particular position of hands. -तुण्डकम् a kind of cinnabar. -देवः N. of Śuka. -नास a. having an aquiline nose.

(सः) N. of the minister of Tārāpīḍa.

a particular ornament on a house.

N. of several plants. -नासिका an aquiline nose. -पुच्छः sulphur.-पुष्पः, -प्रियः the Śirīṣa tree. (-या) the rose-apple.-वल्लभः the pomegranate. -वाहः an epithet of Cupid.-सप्ततिः N. of 7 stories related by a parrot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक m. (prob. fr. 1. शुच्, and orig. " the bright one ") a parrot RV. etc.

शुक m. a poet (?) Ra1jat. v , 31

शुक m. Acacia Sirissa L.

शुक m. Zizyphus Scandens L.

शुक m. N. of a son of व्यास(narrator of the भागवत- पुराणto king परिक्षित्) MBh. Pur.

शुक m. of a warrior MBh.

शुक m. of an असुरHariv. ( v.l. शर)

शुक m. of a king of the गन्धर्वs R.

शुक m. of a minister of रावणib.

शुक m. of a Brahman ascetic Buddh.

शुक n. N. of various plants (Acacia Sirissa , Bignonia Indica etc. ) L.

शुक n. a partic. drug and perfume(= ग्रन्थि-पर्ण, commonly called Ganthiala) L.

शुक n. the hem of a garment L.

शुक n. cloth , clothes L.

शुक n. a helmet or turban L.

शुक n. N. of a mythical weapon MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of व्यास and अरणी and a great yogin; superior to his father as a yogi; seeing him firm in renuncia- tion, व्यास taught him the भागवत; renounced worldly life before his upanayana. Wandered naked from place to place and reached the country of कुरुजान्गलस्. When at हास्तिनापुर he stopped for a few minutes at the threshold of householders to purify their abode. फलकम्:F1:  भा. I. 2. 2-3; 4. 2-8; 7. 8; M. १५. 8.फलकम्:/F सूत's salutation to: called on परीक्षित् doing प्रायोपवेश and imparted know- ledge to him, addressed by the king as to the best way of spending his last moments for attaining मोक्ष। Enlightened [page३-437+ ३४] him by the भागवत episodes; फलकम्:F2:  Ib. I. १२. 3; १९. २५-39; 1. 3; XII. 6. 8.फलकम्:/F went with कृष्ण to मिथिला, and to स्यमन्तपञ्चक for the solar eclipse. Took part in defending द्वारका against शाल्व. फलकम्:F3:  Ib. X. ८६. १८; ७६. १४; ८२. 6.फलकम्:/F On सौर गण as seven for each month. Heard the story of Citraketu from व्यास, नारद and Devala. फलकम्:F4:  Ib. XII. ११. २७; VI. १४. 9.फलकम्:/F In the form of a Brahman; one of the twelve who knew the धर्म ordained by Hari. फलकम्:F5:  Ib. XII. १३. २१; VI. 3. २०.फलकम्:/F A Madhya- माध्वर्यु; married पीवरी and got by her five sons all योगा- चार्यस् and a daughter कीर्तिमती, a योगिनी; of superior bhakti; (married पीवरी, the mind-born daughter of the बर्हिषद् Manes and had by her a daughter and four sons-म्। प्।) the sons were कृष्ण, Gama, Prabhu, शम्भु and भूरिश्रुत. फलकम्:F6:  Br. I. 1. १५०; II. ३३. १४; III. 8. ९२-4; १०. ८०-82; ३४. ३८; M. १५. 8; वा. ७०. ८४; ७३. २८; १०८. ४२ and ६०.फलकम्:/F
(II)--a son of गार्हपत्य agni. Br. II. १२. १२.
(III)--a son of शरभ and father of ऋक्ष. Br. III. 7. २०७.
(IV)--the father-in-law of अणुह. M. ४९. ५७; वा. ९९. १७९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śuka : nt.: Name of a missile.

One of the eight missiles known to Arjuna; enumerated by Rāma Jāmadagnya for the information of Duryodhana; Arjuna was likely to employ these missiles during the war 5. 94. 38; for the effects produced by these missiles see Akṣisaṁtarjana.


_______________________________
*2nd word in left half of page p149_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śuka : nt.: Name of a missile.

One of the eight missiles known to Arjuna; enumerated by Rāma Jāmadagnya for the information of Duryodhana; Arjuna was likely to employ these missiles during the war 5. 94. 38; for the effects produced by these missiles see Akṣisaṁtarjana.


_______________________________
*2nd word in left half of page p149_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śuka, ‘parrot,’ is mentioned in the Rigveda,[१] where a desire is expressed to transfer to the Śuka and the Ropaṇākā the yellowness of jaundice. The bird is included in the list of sacrificial victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[२] It is described as yellow and as ‘of human speech’ (puruṣa-vāc).[३] According to Bloomfield,[४] this word is the correct reading for the second half of the obscure Śāriśākā of the Atharvaveda.[५]

  1. i. 50, 12.
  2. Taittirīya Saṃhitā, v. 5, 12, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 14;
    Vājasaneyi Saṃhitā, xxiv. 33;
    and cf. śukababhru, ‘reddish, like a parrot,’ ibid., xxiv. 2.
  3. Taittirīya and Maitrāyaṇī Saṃhitās, loc. cit.
  4. Hymns of the Atharvaveda, 352.
  5. iii. 14, 5.

    Cf. Zimmer, Altindisches Leben, 90.
"https://sa.wiktionary.org/w/index.php?title=शुक&oldid=504959" इत्यस्माद् प्रतिप्राप्तम्