शूर्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर्प, क माने । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) षष्ठस्वरी । क, शूर्पयति धान्यं गृही । इति दुर्गादासः ॥

शूर्पः, पुं, क्ली, (शूर्पयति धान्यादीनिति । शूर्प + अच् । यद्वा शॄहिंसायाम् + “षुशॄभ्यां निच्च ।” उणा० ३ । २६ । इति पः । चकारात् स च कित् ।) तण्डुलादिस्फोटनार्थं वंशादिनिर्म्मित- पात्रविशेषः । कुला इति भाषा । तत्पर्य्यायः । प्रस्फोटनम् २ । इत्यमरः ॥ सूर्पः ३ कुल्यः ४ प्रस्फोटनी ५ । इति शब्दरत्नावली ॥ (यथा, “विसृज्य सूर्पवत् दोषान् गुणान् गृह्णन्ति साधवः ॥”) द्रोणद्वयपरिमाणम् । इति शब्दमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर्प पुं-नपुं।

शूर्पम्

समानार्थक:प्रस्फोटन,शूर्प

2।9।26।1।2

प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान्. स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर्प¦ माने चु॰ उभ॰ सक॰ सेट्। शूर्पयति ते अशुशूर्पत् त।

शूर्प¦ पु॰ शूर्प्यते धान्यादिकमनेन शूर्प--घञ्। (कुला) धान्या-दिस्फोटके

१ वंशमयपात्रे

२ द्रोणद्वयपरिमाणे च शब्दच॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर्पः [śūrpḥ] र्पम् [rpam], र्पम् (शॄ-पः ऊश्च नित् Uṇ.3.26) A winnowing-basket; Ms.5.117. -र्पः A measure of two Droṇas. -Comp. -कर्णः an elephant. -खारी a kind of measure (= 16 द्रोणs). -णखा (for नखा) 'having finger-nails like winnowing-baskets', N. of a sister of Rāvaṇa. [She was attracted by the beauty of Rāma and solicited him to marry her. But he said that as he had already got a wife she had better go to Lakṣmaṇa and try him. But he too rejected her, and back she came to Rāma. This circumstance excited Sītā's laughter, and the revengeful demoness, feeling herself grossly insulted, assumed a hideous form and threatened to eat her up. But Lakṣmaṇa cut off her ears and nose, and thus doubly deformed her; see R.12.32-4.]-वातः wind produced by shaking a winnowing-basket.-श्रुतिः an elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर्प n. (and m. g. अर्धर्चा-दि; also written सूर्प)a winnowing basket or fan( i.e. a kind of wicker receptacle which , when shaken about , serves as a fan for winnowing corn ; also personified as a गन्धर्व) VS. etc.

शूर्प n. a measure of 2 द्रोणs S3a1rn3gS.

शूर्प f. = शूर्पणखा(See. ) L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śūrpa in the Atharvaveda[१] and later[२] denotes a wickerwork basket for winnowing grain. It is called varṣa-vṛddha, ‘swollen by rain,’ in the Atharvaveda,[३] which shows, as Zimmer[४] says, that it was sometimes made of reeds, not of dry wood.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर्प न.
बाँस से निर्मित चौड़ी सतह वाली वस्तु (सूप), इसका प्रयोग कूटे गये चावल की भूसी हटाने के लिए किया जाता है, श्रौ.प.नि. 7.38; का.श्रौ.सू. 2.3.8 (भाष्य); अनाज ओसाने के लिए प्रयुक्त, आप.श्रौ.सू. 1.75। शूर्प

  1. ix. 6, 16;
    x. 9, 26;
    xi. 3, 4;
    xii. 3, 19 et seq.;
    xx. 136, 8.
  2. Taittirīya Saṃhitā, i. 6, 5, 4;
    iii. 2, 5, 11. etc.
  3. xii. 3, 19.
  4. Altindisches Leben, 238.

    Cf. Lanman in Whitney's Translation of the Atharvaveda, 686;
    Bloomfield, Hymns of the Atharavaveda, 649.
"https://sa.wiktionary.org/w/index.php?title=शूर्प&oldid=505001" इत्यस्माद् प्रतिप्राप्तम्