शेषः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेषः, पुं, (शेषति सङ्कर्षतीति । शिष हिसायाम् + अच् ।) सङ्कर्षणः । स तु बलदेवः । (यथा, माघे । २ । ६८ । “निशम्य ताः शेषगवी रभिधातुमधोक्षजः । शिष्याय बृहतां पत्युः प्रस्तावमादिशत् दृशा ॥” शिष वधे + भावे घञ् ।) वधः । अनन्तः । स च सर्पराजः । इति मेदिनी ॥ (यथा, कुमारे । ३ । ३ । व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥”) तस्य ध्यानं यथा, -- “फंणासहस्रसंयुक्तं चतुर्ब्बाहुं किरीटिनम् । नवाम्रपल्लवाकारं पिङ्गलश्मश्रुलोचनम् ॥ पीताम्बरधरं देवं शङ्ग्वचक्रगदाधरम् । कराग्रे दक्षिणे पद्मं गदां तस्याप्यधःकरे । दधानं सर्व्वलोकेशं सर्व्वाभरणभूषितम् । क्षीराब्धिमध्ये श्रीमन्तमनन्तं पूजयेत्ततः ॥” इति भविष्यपुराणम् ॥ गजः । नागः । स्वीकृतेतरवस्तु । इत्यजयपालः ॥ भगवतो द्वितीया मूर्त्तिः । यथा, -- “एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवामला । वासुदेवाभिधाना सा गुणातीता सुनिष्कला ॥ द्वितीया कालसंज्ञान्या तामसी शेषसंज्ञिता । निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः ॥” इति कौर्म्मे ४८ अध्यायः ॥ शेषशयनप्रकारो यथा, -- “अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः । तत्र स्वयं श्रिया युक्तं सुषुप्सन्तं जनार्द्दनम् ॥ तस्योपधानमकरोदनन्तो दक्षिणां फणाम् । उत्तरां पादयोश्चक्रे उपधानं महाबलः । तालवृन्तं तदा चक्रे स शेषः पश्चिमां फणाम् ॥ स्वयन्तु बीजयामास शेषरूपी जनार्द्दनम् ॥ शङ्खं चक्रं नन्दकासिमिषुधी द्वे महाबलः । ऐशानयाथ फणया स दध्रे गरुडं तदा ॥ गवां पद्मञ्च शार्ङ्गञ्च तथैव विविधायुधम् । यानि चान्यानि तस्यासन्नाग्ने य्या फणया दधौ ॥ एवं कृत्वा स्वकं काय शयनीयं तदा हरेः । भूतभव्यजगन्नाथं परापरपतिं हरिम् ॥ दधार शिरसानन्तः स्वयमेव स्वकां तनुम् । एवं ब्रह्मदिनस्यैव प्रमाणेन निशां हरिः । सन्ध्याञ्च समधिप्राप्य शेते नारायणोऽव्ययः ॥” इति कालिकापुराणे २७ अध्यायः ॥

शेषः, पुं, क्ली, (शिष्यते इति । शिष + घञ् ।) उपयुक्तेतरवस्तु । इति मेदिनी ॥ शेषोऽवशिष्ट- मवशिष्टता च शेषः शेषञ्चे त्यादि । अनन्ते तु शेषः पुंलिङ्ग एव शिष्टप्रयोगात् । उक्तादन्यः शेषः यथा । शङ्खपद्मौ निधिवाचकौ पुलिङ्गौ जलजे तूभयलिङ्गौ इति सर्व्वानन्दः । इत्यमर- टीकायां भरतः ॥ * ॥ ऋणादिशेषरक्षणनिवेधो यथा, -- “ऋणशेषञ्चाग्निशेषं शत्रशेषं तथैव च । पुनः पुनः प्रवर्द्धन्ते तस्मात् शेषं न कारयेत् ॥” इति गारुडे ११६ अध्यायः ॥ (अवशिष्टे, त्रि । यथा, रघुः । ४ । ६४ । “अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः ॥” तथाच रामायणे । २ । २६ । ३२ । “वन्धितव्यस्त्वया नित्यं याः शेषा मम मातरः

"https://sa.wiktionary.org/w/index.php?title=शेषः&oldid=172005" इत्यस्माद् प्रतिप्राप्तम्