षोडिशमातृका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडिशमातृका¦ स्त्री ब॰ व॰ षोडशसंख्या मातरः स्वार्थे क।
“गौरी पद्मा शची मेधा सावित्री विजया जया। देवसना स्वधा स्वाहा मातरो लोकमातरः। शान्तिःपुष्टिर्धृतिस्तुष्टिः कुलदेवात्मदेवता” इत्युक्तासु गौर्य्यादिषुषोडशसु मातृकासु।

"https://sa.wiktionary.org/w/index.php?title=षोडिशमातृका&oldid=363922" इत्यस्माद् प्रतिप्राप्तम्