संख्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संख्यम् [saṅkhyam], War, battle, fight; एकमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् Bg.1.47; संख्ये द्विषां वीररसं चकार Vikr.1.68. 7; Ve.3.25; Śi.18.7; Māl.8.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संख्य/ सं-ख्य mfn. counting up or over , reckoning or summing up Pa1n2. 3-2 , 7 Sch. ( ifc. ; See. गो-स्)

संख्य/ सं-ख्य m. N. of a man Cat.

संख्य/ सं-ख्य n. conflict , battle , war (only in loc. ; See. Naigh. ii , 17 ) MBh. Ka1v. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=संख्य&oldid=505133" इत्यस्माद् प्रतिप्राप्तम्