संपन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संपन्न [sampanna], p. p.

Prosperous, thriving, rich.

Fortunate, succesful; happy.

Effected, brought about, accomplished.

Finished, completed.

Perfect.

Full-grown, mature.

Procured, obtained.

Right, correct.

Endowed with, possessed of.

Turned out, become; ईदृशः संपन्नः U.3.

Perfectly acquainted or conversant with.

The enquiry in वृद्धिश्राद्ध; (meaning 'satisfied?'); पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुश्रुतम् । संपन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥ Ms.3.254. -न्नः An epithet of Śiva.

न्नम् Riches, wealth; संभाव्यं गोषु संपन्नम् Pt.4.115.

A dainty, delicacy.

"https://sa.wiktionary.org/w/index.php?title=संपन्न&oldid=373114" इत्यस्माद् प्रतिप्राप्तम्