संबन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संबन्ध [sambandha], a. Able, capable.

Fit, proper, right.

न्धः Connection, union, association.

Relation, relationship.

Relation, as the meaning of the genitive case.

Matrimonial alliance; विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः Ku.6.29,3; जनकानां रघूणां च संबन्धः कस्य न प्रियः U.1.17.

Friendly connection, friendship; संबन्धमाभाषणपूर्वमाहुः R.2.58.

Fitness, propriety.

Prosperity, success.

A relation, kinsman.

A collection, volume, book.

"https://sa.wiktionary.org/w/index.php?title=संबन्ध&oldid=505179" इत्यस्माद् प्रतिप्राप्तम्