संसर्पण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्पण¦ n. (-णं)
1. The act of creeping along.
2. An unexpected attack.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्पणम् [saṃsarpaṇam], 1 Creeping along.

Surprise, unexpected attack, sally.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्पण/ सं- n. creeping along , gliding , sneaking Ka1d.

संसर्पण/ सं- n. an unexpected attack , surprise , VarYogay.

संसर्पण/ सं- n. mounting , ascent of( gen. ) MBh.

"https://sa.wiktionary.org/w/index.php?title=संसर्पण&oldid=379161" इत्यस्माद् प्रतिप्राप्तम्