संसिद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसिद्ध¦ त्रि॰ सम्यक् स्वभावेन वा सिद्धः सम + सिध--क्त।

१ स्वभावसिद्धे

२ सम्यग्निष्पन्ने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसिद्ध¦ mfn. (-द्धः-द्धा-द्धं) Perfected, fully done or accomplished. E. सम् before सिद्ध effected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसिद्ध [saṃsiddha], p. p.

Fully accomplished, perfected.

One who has secured final emancipation.

Dressed, prepared (as food).

Healed, cured.

Clever, skilled. -Comp. -अर्थ a. one who has attained his goal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसिद्ध/ सं-सिद्ध mfn. fully or thoroughly performed or accomplished R.

संसिद्ध/ सं-सिद्ध mfn. attained , won VarYogay. Pur.

संसिद्ध/ सं-सिद्ध mfn. dressed , prepared (as food) R. Hariv.

संसिद्ध/ सं-सिद्ध mfn. made , done Hariv. Katha1s.

संसिद्ध/ सं-सिद्ध mfn. healed , cured , restored MBh. Katha1s.

संसिद्ध/ सं-सिद्ध mfn. ready for( dat. ) R.

संसिद्ध/ सं-सिद्ध mfn. firmly resolved ib. satisfied , contented ib.

संसिद्ध/ सं-सिद्ध mfn. clever , skilled in (loc ) MBh.

संसिद्ध/ सं-सिद्ध mfn. one who has attained beatitude MBh. R. Pur.

"https://sa.wiktionary.org/w/index.php?title=संसिद्ध&oldid=379542" इत्यस्माद् प्रतिप्राप्तम्