संस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थः, पुं, (संतिष्ठते स्वपरराष्ट्रेषु इति । सं + स्था + कः ।) चरः । इति मेदिनी ॥ निज- राष्ट्रकः इति हेमचन्द्रः ॥ (यथा, कामन्द- कीये । १२ । ३६ । “सस्थाः स्युश्चारसंस्थित्यै दत्तदायाः शुभा- शयाः ॥”)

संस्थः, त्रि, (संतिष्ठते इति । सं + स्था + कः ।) अवस्थितः । इति मेदिनी ॥ (यथा, हरिवशे भविष्यपर्व्वणि । ८ । ६६ । “यदा मे मरणं भूयात् तदा मा भूत् स्मृतिभ्रमः । दिने दिने क्षणं चित्तं त्वयि संस्थं भवत्विति ॥”) मृतः । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थ¦ mfn. (-स्थः-स्था-स्थं)
1. Staying, stopping, fixed, stationary.
2. Stay- ing with, associated, domesticated. m. (-स्थः)
1. A spy, a secret emissary.
2. A countryman, a neighbour, a person of the same country, &c.
3. A dweller, an inhabitant. f. (-स्था)
1. Continuance in the right way, correct conduct.
2. State or condition of being, time of life, &c.
3. Occupation, business, profession.
4. Stop, stay.
5. End, completion.
6. Manifestation, appearance.
7. Resem- blance, likeness.
8. A sort of sacrifice.
9. Loss, destruction.
10. [Page747-b+ 60] Death, dying.
11. Form.
12. An assembly.
13. A royal ordinance. E. सम् implying completeness, association, &c., and ष्ठा to stay, affs. क or अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थ [saṃstha], a.

Staying, abiding, lasting.

Dwelling, being, existing, situated (at the end of comp.); जवेना- त्मनि संस्थेन सो$सौ पूर्ण इवार्णवः Rām.7.36.27; शिष्टा क्रिया कस्यचिदात्मसंस्था M.1.16; Ku.6.6; निसर्गभिन्नास्पदमेकसंस्थम् R.6.29; Māl.5.16.

Tame, domesticated.

Fixed, stationary.

Ended, perished, dead.

Come to an end, completed.

Manifested (व्यक्त).

स्थः A dweller, an inhabitant.

A neighbour, countryman.

A spy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थ/ सं-स्थ mf( आ)n. standing together , standing or staying or resting or being in or on , contained in( loc. or comp. ) MBh. Ka1v. etc.

संस्थ/ सं-स्थ mf( आ)n. being in or with , belonging to( loc. or comp. ) Mn. MBh. etc.

संस्थ/ सं-स्थ mf( आ)n. based or resting or dependent on( loc. ) MBh.

संस्थ/ सं-स्थ mf( आ)n. partaking or possessed of( comp. ) MBh. Pan5cat.

संस्थ/ सं-स्थ mf( आ)n. existing , lasting for a time( comp. ) Vet.

संस्थ/ सं-स्थ mf( आ)n. ended , perished , dead L.

संस्थ/ सं-स्थ m. presence (only loc. " in the presence or midst of. " with चिद्, " by one's mere presence ") RV.

संस्थ/ सं-स्थ m. a spy , secret emissary(See. संस्थाbelow) L.

संस्थ/ सं-स्थ m. a dweller , resident , inhabitant W.

संस्थ/ सं-स्थ m. a fellow-countryman , neighbour ib.

"https://sa.wiktionary.org/w/index.php?title=संस्थ&oldid=505247" इत्यस्माद् प्रतिप्राप्तम्