सक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तः, त्रि, (सन्ज + क्तः ।) अविरतः । इति हेमचन्द्रः ॥ आसक्तः ॥ (यथा, रामायणे । ६ । ४ । ११८ । “अन्योन्यैराहताः सक्ता सस्वनुर्भीमनिःस्वनाः ऊर्म्मयः सिन्धुराजस्य महाभेर्य्य इवाहवे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्त¦ त्रि॰ सन्ज--क्त।

१ आसक्ते

२ अव्चिरते च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Attached, joined, in contact with.
2. Diligent, attentive, intent.
3. Devoted or addicted to. E. षञ्ज् to embrace or adhere to, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्त [sakta], p. p. [सञ्ज्-क्त]

Stuck or attached to, in contact with.

Addicted, devoted or attached to; fond of; सक्तासि किं कथय वैरिणि मौर्यपुत्रे Mu.2.6.

Fixed or rivetted on; नगेन्द्रसक्तां परिवर्त्य दृष्टिम् R.2.28.

Relating to.

Diligent, attentive.

Obstructed, hindered; सदा सक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह Rām.2.15.19. -Comp. -मूत्र a. making water with difficulty. -वैर a. engaged in hostilities, constant in enmity; Ś.2.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्त सक्ति, सक्तुetc. See. सञ्ज्.

सक्त mfn. clinging or adhering to , sticking in( loc. or comp. ; सक्तःor भित्ति-स्with स्था, " to stand as if nailed or as if rooted to the spot ") AV. etc.

सक्त mfn. belonging to( gen. ) Pan5cad.

सक्त mfn. committed or intrusted to( comp. ) Ka1m.

सक्त mfn. fixed or intent upon , directed towards , addicted or devoted to , fond of , engaged in , occupied with( loc. acc. with प्रति, or comp. ) MBh. Ka1v. etc.

सक्त mfn. hindered , impeded(See. अ-स्)

सक्त mfn. impending , near at hand MW.

"https://sa.wiktionary.org/w/index.php?title=सक्त&oldid=382048" इत्यस्माद् प्रतिप्राप्तम्