सज्जनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जनम्, क्ली, (सज्ज + णिच् + ल्युट् ।) रक्षणार्थं सैन्यस्थानम् । चौकीति ख्यातम् । तत्पर्य्यायः । उपरक्षणम् २ । इत्यमरः ॥ घट्टः । इति मेदिनी ॥ सज्जा च ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जनम् [sajjanam], 1 Fastening, tying on.

Dressing.

Preparing, arming, equipping.

A guard, sentry.

A ferry, ghāt. -a. Hanging round; निवीती कण्ठसज्जने Ms.2.63. -नः A good man; see under सत्.

ना Decoration, accoutrement, equipment.

Dressing, ornamenting.

Decorating an elephant before riding; L. D. B.

"https://sa.wiktionary.org/w/index.php?title=सज्जनम्&oldid=383745" इत्यस्माद् प्रतिप्राप्तम्