सज्जा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जा, स्त्री, वेशः । साज इति भाषा सन्नाहः । सा~जओया इति भाषा । षस्जधातोर्भावे आत्- प्रत्ययनिष्पन्ना । इति व्याकरणम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जा [sajjā], 1 Dress, decoration.

Equipment, apparatus.

Military accoutrement, armour, mail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जा f. equipment , armour , mail L.

सज्जा f. dress , decoration L.

"https://sa.wiktionary.org/w/index.php?title=सज्जा&oldid=383782" इत्यस्माद् प्रतिप्राप्तम्