समयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समयः, पुं, (सम्यगेतीति । सम् + इण् गतौ + पचाद्यच् ।) कालः । (यथा, उत्तरचरिते १ अङ्के । “समयः समवर्त्तत इवैष यत्र मां समनन्दयत् सुमुखि ! गौतमार्पितः । अयमागृहीतकमनीयकङ्कण- स्तव मूर्त्तिमानिव महोत्सवः करः ॥”)

शपथः । आचारः । (यथा, महाभारते । १३ । ९० । ५० । “ऋषीणां समये नित्यं ये चरन्ति युधिष्ठिर ! । निश्चिताः सर्व्वधर्म्मज्ञास्तान् देवान् ब्राह्मणान् विदुः ॥”) 

सिद्धान्तः । संवित् । इत्यमरः ॥ क्रियाकारः । निर्द्देशः । भाषा । (यथा, महाभारते । ५ । ३३ । ११६ । “देशाचारान् समयान् जातिधर्म्मान् बभूषते यः सः परावरज्ञः ॥”) सङ्केतः । इति मेदिनी ॥ (व्यवहारः । यथा, मनुः । १० । ५३ । “न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् ॥”) सम्पत् । नियमः । (यथा, भागवत । ३ । २२ । १८ । “अतो भजिष्ये समयेन साध्वीं यावत्तेजो विभृयादात्मनो मे ॥”) अवसरः । इति हेमचन्द्रः ॥ * ॥ कालप्रशंसा । यथा, -- परशुराम उवाच । “राजेन्द्रोत्तिष्ठ समरं कुरु साहसपूर्व्वकम् । कालभेदे जयो नॄणां कालभेदे पराजयः ॥ काले सिंहः शृगालञ्च शृगालः सिंहमेव च । काले व्याघ्रं नरो हन्ति गजेन्द्रं हरिणस्तथा ॥ महिषं मक्षिका काले गरुडञ्च यथोरगः । किङ्करः स्तौति राजेन्द्रं काले राजा च किङ्क- रम् ॥ इन्द्राश्च मनवः काले काले राजा मरिष्यति । तिरोहिता च प्रकृतिः काले श्रीकृष्णविग्रहे ॥ मरिष्यन्ति सुराः सर्व्वे त्रिलोकस्थाश्चराचराः । सर्व्वे काले लयं यान्ति कालो हि दुरतिक्रमः ॥ कालस्य कालः श्रीकृष्णः स्रष्टुः स्रष्टा यथेच्छया । संहर्त्ता चैव संहर्त्तुः पातुः पाता परात्परः ॥ महास्थूलात् स्थूलतमः सूक्ष्मात् सूक्ष्मतमः कृशः पराणुः परमः कालः कालश्च कालभेदकः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४० अध्यायः ॥ * ॥ अपि च । “कालः करोति संसर्गं बन्धूनां बन्धुभिः समम् । कालः करोति विच्छेदं विरोधं प्रीतिमेव च ॥ कालः सृष्टिञ्च कुरुते कालश्च परिपालनम् । कालः करोति सानन्दं कालः संहरते प्रजाः ॥ सुखं दुःखं भयं शोकं जरां मृत्युञ्च जन्म च । सर्व्वं कर्म्मानुरोधेन काल एव करोति च । सर्व्वं कालकृतं तात विस्मयं न व्रज व्रज ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९० अध्यायः ॥ दश काष्ठाः किला नाम तत्संख्या स्याच्च घाटिका ॥ घटिके द्वे मुहूर्त्तः स्यात्तैस्त्रिंशत्या दिवानिशम् । चतुर्व्विंशतिवेलाभिरहोरात्रं प्रचक्षते ॥ सूर्य्योदयादिविज्ञेयो मुहूर्तानां क्रमः सदा । पश्चिमादर्द्धरात्रादिहोराणां विद्यते क्रमः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥ अपरं नृसिंहपुराणे २ अध्याये कौर्म्मे ६ अध्याये च द्रष्टव्यम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समयः [samayḥ], 1 Time in general.

Occassion, opportunity; न तैः समयमन्विच्छेत् पुरुषो धर्ममाचरन् Ms.1.53.

Fit time, proper time or season, right moment; गन्तुं प्रवृत्ते समयं विलङ्घ्य Ku.3.35.

An agreement, a compact, contract, an engagement; मिथःसमयात् Ś.5.

A convention, conventional usage.

An established rule of conduct, a ceremonial custom, usual practice, observance; निह्नवन्ति च ये तेषां समयं सुकृतं च यत् Mb.12. 229.8; निरस्तनारीसमया दुराधयः Ki.1.28; U.1.

The convention of poets; (e. g. that persons separated from their beloveds are affected at the sight of clouds.).

An appointment, assignation.

A condition, stipulation; V.5.

A law, rule, regulation; वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते U.5.19.

Direction, order, instruction; precept.

Emergency, exigency.

An oath; कामं तथा तिष्ठ नरेन्द्र तस्मिन् यथा कृतस्ते समयः सभायाम् Mb.3.183.35.

A sign, hint, indication; शौरिसमयनिगृहीतधियः Śi.15.41.

Limit, boundary.

A demonstrated conclusion, doctrine, tenet; बौद्ध˚, वैशेषिक˚ &c.

End, conclusion, termination.

Success, prosperity.

End of trouble. (समयेन 'on condition, conditionally'.) -Comp. -अध्युषितम् a time at which neither the stars nor the sun is visible; उदिते$नुदिते चैव समयाध्युषिते तथा Ms.2.15. -अनुवर्तिन् a. following established customs. -अनुसारेण, -उचितम्ind. suitably to the occasion, as the occasion demands.-आचारः conventional practice, established usage; अतश्च प्रवज्यासुलभसमयाचारविमुखः Māl.4.6.

क्रिया making an agreement; नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया Mb.1.2.119 'the time-arrangement of Draupadi's conjugal life'.

enjoining certain duties; स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् Ms.7.22.

preparation of an ordeal. -च्युतिः neglect of the right time. -ज्ञ a. knowing the right time. -धर्मः covenant, stipulation. -परि- रक्षणम् observance of a compact, treaty, or agreement; न समयपरिरक्षणं क्षमं ते Ki.1.45. -बन्धन a. bound by an agreement. -भेदः breaking an agreement or engagement, breach of contract. -विद्या astrology; Dk -व्यभि- चारः breaking an agreement, violation or breach of contract. -व्यभिचारिन् a. breaking an agreement; निगृह्य दापयेच्चैनं समयव्यभिचारिणम् Ms.8.22-221.

"https://sa.wiktionary.org/w/index.php?title=समयः&oldid=507351" इत्यस्माद् प्रतिप्राप्तम्