समागत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समागतः, त्रि, (सम् + आ + गम + क्तः ।) सम्यगा- गमनविशिष्टः । आगमनाश्रयः । यथा, -- “कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे । योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ॥” इति भगवद्गीतायाम् । १ । २२ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समागत¦ mfn. (-तः-ता-तं)
1. Arrived, approached.
2. Met, encountered.
3. United, joined. E. सम् together, and आगत come.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समागत [samāgata], p. p.

Come together, met, joined, united; इदं वचनमक्लीवं त्वया धर्मसमागतम् Rām.7.83.18.

Arrived.

Being in conjunction.

Approached. -ता A kind of riddle. -तम् meeting, company; समागतं द्विजे- न्द्रस्य पन्नगेन्द्रस्य चाध्वनि Mb.1.5.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समागत/ सम्-आगत mfn. come together , met , encountered , joined , assembled Mn. Ya1jn5. MBh. etc.

समागत/ सम्-आगत mfn. being in conjunction with( instr. ) VarBr2S.

समागत/ सम्-आगत mfn. come to , approached , arrived , returned R. Mr2icch. etc.

"https://sa.wiktionary.org/w/index.php?title=समागत&oldid=396556" इत्यस्माद् प्रतिप्राप्तम्