समावेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावेशः, पुं, (सम् + आ + विश + घञ् ।) एकत्र सहावस्थानम् । यथा । अर्थसाधनत्वं बलवद्निष्टाननुबन्धीष्टसाधनत्वम् । अनर्थसाध नत्वं बलवदनिष्टसाधनत्वम् । न चानयोरेकत्र समविशः । इति तिथ्यादितत्त्वे वैधहिंसा- विधारः ॥ (यथा, हरिवंशे भविष्यपर्व्वाण । १ । ६ । “परस्परसमावेशात् जगतः पालने स्थितौ । तयोस्तत्र यथाबृत्तं केलाशे पर्व्वतोत्तमे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावेश¦ पु॰ सम् + आ + विश--घञ्।

१ बहूनामर्थानामेकत्रवाक्यादौ व्यवस्थापने

२ कर्त्तव्येऽभिनिवेशे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावेश¦ m. (-शः)
1. Affection, passion, emotion.
2. Possession by evil spirits.
3. Entrance. E. सम् and आङ् before विश् to enter, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावेशः [samāvēśḥ], 1 Entering or abiding together.

Meeting, association.

Inclusion, comprehension.

Penetration.

Possession by an evil spirit.

Passion, emotion.

(In gram.) Common applicability of a term.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावेश/ सम्-आवेश m. entering together or at once , entering Cat.

समावेश/ सम्-आवेश m. meeting , penetration , absorption into( comp. ) RPra1t. Hariv.

समावेश/ सम्-आवेश m. simultaneous occurrence , co-existence MBh. Das3ar.

समावेश/ सम्-आवेश m. (in gram.) applying together , common applicability of a term Va1rtt. on Pa1n2. Ka1s3.

समावेश/ सम्-आवेश m. agreeing with , agreement Un2. i , 108 Sch.

"https://sa.wiktionary.org/w/index.php?title=समावेश&oldid=398089" इत्यस्माद् प्रतिप्राप्तम्