समीप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीपः, त्रि, (सङ्गता आपो यत्र । “ऋक् पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ । इति अः । “द्ब्यन्तरुपसर्गेभ्योऽप ईत् ।” ६ । ३ । ९७ इति ईत् ।) निकटः । इत्यमरः ॥ (क्लीवेऽपि दृश्यते । यथा, मनुः । २ । १०४ । “अपां समीपे नियतो नैत्यकं विधिमास्थितः । सावित्रीमप्यधीयीत गत्वारण्यं समाहितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीप वि।

समीपः

समानार्थक:समीप,निकट,आसन्न,सन्निकृष्ट,सनीड,सदेश,अभ्याश,सविध,समर्याद,सवेश,उपकण्ठ,अन्तिक,अभ्यर्ण,अभ्यग्र,अभितस्,अव्यय,उपह्वर,आरात्,अमा,समया,निकषा

3।1।66।2।1

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु। समीपे निकटासन्नसन्निकृष्टसनीडवत्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीप¦ त्रि॰ सङ्गता आपोऽत्र अच् समा॰ आत ईत्त्वम्। निकटे अमरः[Page5236-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीप¦ mfn. (-पः-पा-पं) Near, contiguous, proximate, at hand. n. (-पं) Proximity, vicinity. E. सम् together, आप water, and ई sub- stituted for आ; analogous to the confluence of water.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीप [samīpa], a. [संगता आपो यत्र] Near, close by, adjacent at hand. -पम् Proximity, vicinity (समीपम्, समीपतस् and समीपे are used adverbially in the sense of 'near, before. in the presence of'); अतः समीपे परिणेतुरिष्यते Ś.5.17.-Comp. -वर्तिन्, -स्थ a. adjacent, neighbouring.-सप्तमी the locative case expressing nearness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीप mfn. (prob. fr. सम्+ अप्and formed analogously to प्रतीप, द्वीप, अनूप; accord. to some fr. सम्+ आप्and = , " easy to attain ") near (in place or time) , contiguous , proximate , adjacent , close by , at hand , approaching , imminent Ka1v. VarBr2S. etc.

समीप n. nearness , proximity , vicinity , presence , imminence (with gen. or ifc. , अम्, " to , towards " ; आत्, " from " ; ए, " in the vicinity , near , close at hand , beside , in the presence of. at the time of. before , at , towards " ; See. संधिवेला-स्) Ka1tyS3r. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=समीप&oldid=505367" इत्यस्माद् प्रतिप्राप्तम्