समुद्धस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्धस्त¦ mfn. (-स्तः-स्ता-स्तं) Wiped off by the hand. E. सम् and उद् before हस्त the hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्धस्त/ सम्-उद्-धस्त (for -उद्-हस्त) mfn. wiped off with the hand W.

"https://sa.wiktionary.org/w/index.php?title=समुद्धस्त&oldid=399815" इत्यस्माद् प्रतिप्राप्तम्