सरयु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरयुः, पुं, (सरतीति । सृ गतौ + “सर्त्तेरयुः ।” उणा० ३ । २२ । इति अयुः ।) वायुः । इति त्रिकाण्डशेषः ॥

सरयुः स्त्री, (सरतीति । सृ गतौ + “सर्त्ते- रयुः ।” उणा० ३ । २२ । इति अयुः । “सर्त्तेरयूः ।” इति केचित् ।) नदीविशेषः । इत्युणादिकोषः । अस्या जलगुणाः । “सरयूसलिलं स्वादु बलपुष्टिप्रदायकम् ।” इति राजनिर्घण्टः ॥ तस्या उत्पत्तिर्यथा, --

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरयु¦ पु॰ सृ--अयु।

१ वायौ त्रिका॰। ऊङ्।

२ अयोध्यान्तिक॰वाहिनदीभेदे स्त्री। तदुत्पत्तिः कालिकापु॰

२३ अ॰यथा
“एवं विवाह्य विधिवत् सौवर्णे मानसाचले। तत्रयत् पतितं तोयं मानसाचलकन्दरे। तत्तोयं सप्तधाभूत्वा मानसाचलकन्दरात्। हेमाद्रेः कन्दरे सानौसरस्याञ्च पृथक् पृथक्” इत्युपक्रमे
“तेनाभूत् सरयू-र्नाम्ना नदी पुण्यतमा शुभा”। तस्यां भवः अण् नि॰। सारव तत्र भवे त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरयु¦ m. (-युः) Air, wind. f. (-युः-यू) The Sarayu-river. E. सृ to go, अयु Una4di aff.: also शरयु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरयुः [sarayuḥ], Air, wind. -युः, -यूः f. N. of a river on which stands Ayodhyā, or Oudh; तीर्थे तोयव्यतिकरभवे जह्नुकन्या- सरय्वोः R.8.95;13.61,63;14.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरयु m. air , wind L.

सरयु f. N. of a well-known river (commonly called Surjoo ; on which stood the ancient city अयोध्या[See. R. i , 5 ; 6 ] ; it is a tributary of the Gogra [see घर्घर] , and in RV. is mentioned along with the rivers सरस्वती, सिन्धु, गङ्गा, यमुना, and शुतुद्री).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sarayu is mentioned thrice in the Rigveda as the name of river. Citraratha and Arṇa are said to have been defeated apparently by the Turvaśas and Yadus who crossed the Sarayu.[१] Sarayu appears in one passage with Sarasvatī and Sindhu,[२] and in another with Rasā, Anitabhā, and Kubha.[३] Later, in the post-Vedic period, Sarayū, rarely Sarayu, is the name of a river in Oudh, the modern Sarjū.[४] Zimmer[५] regards this as the river meant in all the Vedic passages, seeing in the last,[३] which may be used as an argument for locating the Sarayu in the Panjab, a reference to the north-east monsoon as well as to the usual monsoon from the west. Hopkins[६] thinks that the Sarayu is to be found in the west, and Ludwig[७] identifies it with the Kurum (Krumu). Vivien de St. Martin considered it to be probably identical with the united course of the Śutudrī (Sutlej) and Vipāś (Beas).

  1. iv. 30, 18. This passage gives no help, because the possibility is open either to suppose that the Turvaśa, Yadu are not mentioned as defeating the Āryans Citraratha and Arṇa;
    or, if they are, to suppose that they may have come east against the two.
  2. x. 64, 9.
  3. ३.० ३.१ v. 53, 9.
  4. This is a tributary joining the Gogrā, the great river of Oudh, on the left of its upper course. The name Sarjū is also applied to the Gogrā itself below Bahrāmghāt. A branch of the Lower Gogrā, given off on the right, flowing in an old bed of the Gogrā, and falling into the Ganges after passing Balliā, is called the Chhotī (Lesser) Sarjū. Cf. Imperial Gazetteer of India, 22, 109;
    12, 302 (Gogrā);
    23, 418 (Eastern Tons);
    26, Plate 31.
  5. Altindisches Leben, 17, 45. Cf. Muir, Sanskrit Texts, 2^2, xxv;
    Max Müller, Sacred Books of the East, 32, 323.
  6. Religions of India, 34.
  7. Translation of the Rigveda, 3, 280.
"https://sa.wiktionary.org/w/index.php?title=सरयु&oldid=505410" इत्यस्माद् प्रतिप्राप्तम्