सविकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सविकार [savikāra], a.

With its products.

Growing fond of.

Undergoing decomposition (as food).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सविकार/ स--विकार mfn. with its developments or derivatives or products Gaut. Bhag. BhP.

सविकार/ स--विकार mfn. altered in feeling , growing fond of. Gi1t.

सविकार/ स--विकार mfn. undergoing modification or decomposition (as food) Sin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=सविकार&oldid=411883" इत्यस्माद् प्रतिप्राप्तम्