सस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सस्यम्, क्ली, (सस स्वप्ने + “माच्छाससिसूभ्यो यः ।” उणा० ४ । १०९ । इति यः ।) वृक्षादीनां फलम् । यथा, -- “स्रंसनं सीसकं सस्यं स्रस्तं सास्ना च साध्व- सम् ॥” इत्युष्मविवेकात् । इत्यमरटीकायां भरतः ॥ धान्यम् । यथा, हेमचन्द्रः । “धान्यन्तु सस्यं सीत्यञ्च व्रीहिस्तम्बकरिश्च तत् ।” शस्त्रम् । गुणः । इति विश्वः ॥ तस्य प्रशंसा यथा, “जीर्णमन्नं प्रशंसीयात् भार्य्याञ्च गतयौवनाम् । रणात् प्रत्यागतं शूरं सस्यञ्च गृहमागतम् ॥” इति चाणक्यशतकम् ॥ अन्यत् शस्यशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सस्य नपुं।

वृक्षफलम्

समानार्थक:फल,सस्य

2।4।15।1।2

वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम्. आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु॥

 : अपक्वफलम्, शुष्कफलम्, हरीतक्याः_फलम्, अश्वत्थस्य_फलम्, वेणोः_फलम्, प्लक्षस्य_फलम्, न्यग्रोधस्य_फलम्, इङ्गुद्याः_फलम्, बृहत्याः_फलम्, जम्बूफलम्, बदरीफलम्, धत्तूरफलम्, क्रमुकफलम्, जातीफलम्, सस्यहेतुकृतम्

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सस्य¦ न॰ सस--यत्।

१ वृक्षादीनां फले अमरः

२ क्षेत्रगते धान्येच हेमच॰
“सस्यं क्षेत्रं गतं प्रोक्तम्” स्मृतिः।
“स-स्यञ्च गृहमागतम्” चाणक्यः तालव्यादिरयमित्येके।

३ शस्त्रे

४ गुणे विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सस्य¦ n. (-स्यं)
1. Fruit.
2. Corn, grain.
3. A weapon.
4. A quality, an excellence. E. सस् to sleep, यत् Una4di aff; also शस्य, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सस्यम् [sasyam], [सस्-यत् Uṇ.4.119]

Corn, grain; (एतानि) सस्यैः पूर्णे जठरपिठरे प्राणिनां संभवन्ति Pt.5.97; see शस्य also.

Fruit or produce of any plant.

A weapon.

A good quality, merit. -Comp. -अद्, भक्षक a. granivorous. -इष्टिः f. a sacrifice made on the ripening of new grain; Ms.4.27. -पालः a. field-guarder. -प्रद a. fertile; क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि Ms.7.212.-मञ्जरी an ear of corn. -मारिन् a. destructive of grain. (-m.) a kind of rat or mouse. -मालिन् a. abounding in corn. -वेदः the science of agriculture. -शूकम् an awn of grain. -संवरः the Sāla tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सस्य n. (of unknown derivation ; also written शस्य; ifc. f( आ). )corn , grain , fruit , a crop of corn (also pl. ) AV. etc. etc.

सस्य m. (perhaps incorrect for शस्य)a sort of precious stone L.

सस्य n. a weapon L.

सस्य n. virtue , merit L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sasya in the Atharvaveda[१] and later[२] regularly denotes ‘corn’ generally. It corresponds to the Avestan hahya. See Kṛṣi.

  1. vii. 11, 1;
    viii. 10, 24.
  2. Taittirīya Saṃhitā, iii. 4, 3, 3;
    v. 1, 7, 3;
    vii. 5, 20, 1;
    Maitrāyaṇī Saṃhitā, iv. 2, 2, etc.

    Cf. Schrader, Prehistoric Antiquities, 284.
"https://sa.wiktionary.org/w/index.php?title=सस्य&oldid=474941" इत्यस्माद् प्रतिप्राप्तम्