सावर्णि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावर्णिः, पुं, (सवर्णाया अपत्यमिति । इञ् ।) अष्टममनुः । स च सूर्य्यपुत्त्रः । यथा, -- “विवस्वतश्च द्वे जाये विश्वकर्म्मसुते उभे । संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ॥ तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः । यमो यमी श्राद्धदेवश्छायायाश्च सुतान् शृर्णु ॥ सावर्णिस्तपती कन्या भार्य्या संवरणस्य या । शनैश्चरस्तृतीयोऽभूदश्विनौ बडवात्मजौ ॥ अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः । निर्म्मोकविरजस्काद्याः सावर्णितनया नृप ॥ तत्र देवाः सुतपसो विरजा अमृतप्रभाः । तेषां विरोचनसुतो वलिरिन्द्रो भविष्यति ॥ दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् । राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥ योऽसौ भमवता बद्धः प्रीतेन सुतले पुनः । निवेशितोऽधिके स्वर्गादधुनास्ते स्वराडिव गालवो दीप्तिमान्रामो द्रोणपुत्त्रः कृपस्तथा । ऋष्यशृङ्गः पितास्माकं भगवान् वादरायणः । इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः ॥ इदानीमासते राजन् स्वे स्वे आश्रममण्डले । देवगुह्यात् सरस्वत्यां सार्व्वभौम इति प्रभुः । स्थानं पुरन्दराद्वृत्वा वलये दास्यतीश्वरः ॥” इति श्रीभागवते । ८ । १३ । ८ -- १७ ॥ (अस्य विशेषविवरणन्तु मार्कण्डेपुराणे देवी- माहात्म्ये द्रष्टव्यम् ॥) गोत्रविशेषः । यथा । वात्स्यसावर्णिगोत्रयोरौर्व्वच्यवनभार्गवजामद- ग्न्याप्नुवत्प्रवराः । इत्युद्वाहतत्त्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावर्णि¦ m. (-र्णिः)
1. The eighth Manu.
2. A name applied to the 8th, 9th, 10th, 11th, and 12th Manu or Brahma-Sa4varni, Daksha- Sa4varni, &c. E. सवर्ण, his mother, इञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावर्णिः [sāvarṇiḥ], A metronymic of the eighth Manu (son of the sun by Savarṇā); सावर्णिः सूर्यतनयो यो मनुः कथ्यते$ष्टमः Mārk. P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावर्णि m. N. of a ऋषिRV.

सावर्णि m. metron. , of the eighth मनु(son of the Sun by सु-वर्णाSee. , and therefore younger brother of the seventh मनुor वैवस्वत; the succeeding मनुs to the twelfth , or accord. to other authorities to the fourteenth inclusive , are all called सावर्णि; See. दक्ष-, ब्रह्म-, धर्म-स्) Hariv. Ma1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(III)--a student of अथर्व सम्हीता। भा. XII. 7. 3.
(IV)--a पौराणिक: learnt the मूल सम्हिता from the disciple of व्यास. भा. XII. 7. 5 and 7; Br. II. ३५. ६४ and ६६.
(V)--one of the sages of the नैमिष; learned in श्रुति; an able speaker, addressed वायु; wife सामुद्री. वा. 1. १२३; २१. 1; ३०. ३६; ३४. ६२.
(VI)--of श्याम colour; represents ऋकार. वा. २६. ४०.
(VII)--a pupil of रोमहर्षण. Vi. III. 6. १७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀVARṆI I : The eighth Manu. (For further details see under Manvantara),


_______________________________
*2nd word in left half of page 712 (+offset) in original book.

SĀVARṆI II : A hermit. This hermit shone in the council of Indra. (Mahābhārata, Sabhā Parva, Chapter 7, Verse 10). This hermit Sāvarṇi did penance for six thousand years in Satyayuga. (M.B. Anuśāsana Parva, Chapter 14, Verse 103).


_______________________________
*3rd word in left half of page 712 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सावर्णि&oldid=440059" इत्यस्माद् प्रतिप्राप्तम्