सुचरित्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुचरित्रा, स्त्री, (शोभनं चरित्रं यस्याः ।) साध्वी । इत्यमरः । २ । ६ । ६ ॥ शोभनचरित्र- युक्ते, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुचरित्रा स्त्री।

पतिव्रता

समानार्थक:सुचरित्रा,सती,साध्वी,पतिव्रता

2।6।6।2।2

भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी। पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुचरित्रा¦ स्त्री सुष्ठु चरित्रं यस्याः। पतिव्रतायां स्त्रियाम्अमरः

२ मच्चरित्रयुते त्रि॰ प्रा॰ स॰।

३ सच्चरित्रे न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुचरित्रा/ सु--चरित्रा f. a virtuous wife L.

सुचरित्रा/ सु--चरित्रा f. coriander L.

"https://sa.wiktionary.org/w/index.php?title=सुचरित्रा&oldid=233026" इत्यस्माद् प्रतिप्राप्तम्