सुवृत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवृत्तः, पुं, (शोभनो वृत्तः ।) शूरणः । इति राजनिर्घण्टः ॥ त्रि, सुन्दरवर्त्तुलः ॥ (यथा, भारते । १ । १५४ । ९ । “पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ ॥” सुष्ठु वृत्तं चरित्रं यस्येति । सच्चरित्रः । यथा, रघुः । ८ । ७७ । “मयि तस्य सुवृत्त ! वर्त्तते लघुसन्देशपदा सरस्वती । शृणु विश्रुतसत्त्वसार ! तां हृदि चैनामुपधातुमर्हसि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवृत्त¦ पु॰ सुष्ठु वृत्तः वर्तुलः।

१ शूरणे (ओल) राजनि॰

२ सुन्दरवृत्तान्वते त्रि॰

३ शतपत्त्र्यां

४ काकल्यां

५ द्राक्षा-याञ्च स्त्री राजनि॰

६ सुवर्तुले त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवृत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Virtuous, good.
2. Well or handsomely round. m. (-त्तः) A kind of esculent root. f. (-त्ता) Grape. E. सु, and वृत्त practised, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवृत्त/ सु--वृत्त mf( आ)n. well rounded , beautifully globular or round MBh. VarBr2S. etc.

सुवृत्त/ सु--वृत्त mf( आ)n. well-conducted , virtuous , good ( esp. applied to women) MBh. R. etc.

सुवृत्त/ सु--वृत्त mf( आ)n. composed in a beautiful metre Ka1v.

सुवृत्त/ सु--वृत्त mf( आ)n. well done ( n. impers. ) Ma1lati1m.

सुवृत्त/ सु--वृत्त m. a kind of round bulb L.

सुवृत्त/ सु--वृत्त m. N. of a plant(= शत-पत्त्री) L.

सुवृत्त/ सु--वृत्त m. a kind of metre Ked.

सुवृत्त/ सु--वृत्त m. N. of an अप्सरस्Hariv.

सुवृत्त/ सु--वृत्त m. of a woman Das3.

सुवृत्त/ सु--वृत्त n. welfare BhP.

सुवृत्त/ सु--वृत्त n. good conduct or behaviour R. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=सुवृत्त&oldid=240880" इत्यस्माद् प्रतिप्राप्तम्