सुवृत्तः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवृत्तः, पुं, (शोभनो वृत्तः ।) शूरणः । इति राजनिर्घण्टः ॥ त्रि, सुन्दरवर्त्तुलः ॥ (यथा, भारते । १ । १५४ । ९ । “पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ ॥” सुष्ठु वृत्तं चरित्रं यस्येति । सच्चरित्रः । यथा, रघुः । ८ । ७७ । “मयि तस्य सुवृत्त ! वर्त्तते लघुसन्देशपदा सरस्वती । शृणु विश्रुतसत्त्वसार ! तां हृदि चैनामुपधातुमर्हसि ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुवृत्तः&oldid=177979" इत्यस्माद् प्रतिप्राप्तम्