सृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृतिः, स्त्री, (सृ + क्तिन् ।) गमनम् । मार्गः । इति मेदिनी ॥ (यथा, गीतायाम् । ८ । २७ । “नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्व्वेषु कालेषु योगयुक्तो भवार्ज्जुन ॥” * जन्म । इति स्वामी ॥ यथा, भागवते । १० । ६० । ४३ । “स्यान्मे तवाङ्घ्रिवरणं सृतिभिर्भ्रमन्त्या यो वै भजन्तमुपयात्यनृतापवर्गः ॥” निर्म्माणम् । यथा, भागवते । ३ । २ । १३ । “कार्त्स्न्येन चाद्येह गतं विधातु- रर्व्वाक्सृतौ कौशलमित्यमन्यत ॥” “अर्व्वाक्सृतौ अर्व्वाचीनसंसारनिर्म्माणे मनुष्य- निर्म्माणे वा ।” इति तट्टीका ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृति स्त्री।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

2।1।15।1।7

अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृति¦ स्त्री सृ--भावे क्तिन्।

१ गमने। करणे क्तिन्।

२ पषिच मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृति¦ f. (-तिः)
1. A road, a path, a way.
2. Going, gliding, proceeding.
3. Hurting, injuring. E. सृ to go, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृतिः [sṛtiḥ], f.

Going, gliding; योनिकोटिसहस्रेषु सृतीश्चास्यान्त- रात्मनः Ms.6.63.

A way, road, path (fig. also); नैते सृती पार्थ जानन् योगी मुह्यति कश्चन Bg.8.27.

Hurting, injuring.

Conduct; कस्माद्वयं कुसृतयः खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः Bhāg.8.23.7.

Transmigration; स्यान्मे तवाङ्घ्रिशरणं सृतिभिर्भ्रमन्त्याः Bhāg.1.6. 43.

Creation; कार्त्स्न्येन चाद्येह गतं विधातुरर्वाक्सृतौ कौशल- मित्यमन्यत Bhāg.3.2.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृति f. a road , path( ख-सृत्या, " through the atmosphere ") RV. etc.

सृति f. wandering , transmigration Mn. BhP.

सृति f. aiming at , producing BhP.

"https://sa.wiktionary.org/w/index.php?title=सृति&oldid=245547" इत्यस्माद् प्रतिप्राप्तम्