सौभद्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभद्रः, पुं, (सुभद्राया अपत्यं पुमानिति । सुभद्रा अण् ।) सुभद्रापुत्त्रः । स चाभिमन्युः । यथा, -- “सौभद्रो द्रौपदेयाश्च सर्व्व एव महारथाः ॥” इति भगवद्गीतायां १ अध्यायः ॥ (सुभद्रा प्रयोजनमस्य । “संग्रामे प्रयोजन- योद्धृभ्यः ।” ४ । ३ । ५६ । इति अण् । संग्राम- विशेषः । सुभद्रामधिकृत्य कृतो ग्रन्थः । “अधि- कृत्यकृते ग्रन्थे ।” ४ । ४ । ८७ । इत्यण् । ग्रन्थ- विशेषः । इति काशिका ॥ * ॥ तीर्थविशेषे, क्ली । यथा महाभारते । १ । २१७ । ३ -- ४ । “अगस्त्यतीर्थं सौभद्रं पौलोमञ्च सुपावनम् । कारन्धमं प्रसन्नञ्च हयमेधफलञ्च तत् ॥ भारद्वाजस्य तीर्थन्तु पापप्रशमनं महत् । एतानि पञ्चतीर्थानि ददर्श कुरुसत्तमः ॥”) सुभद्रासम्बन्धिनि, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभद्र¦ पु॰ सुभद्रायां मवः अण्।

१ सुभद्रापुत्रे अभिमन्थौगीता। शुभद्राय हितः अण्।

२ विभीतकवृक्षे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभद्र¦ m. (-द्रः)
1. The son of SUBHADRA
4.
2. A war occasioned by the carrying off of SUBHADRA. E. सुभद्रा sister to KRISHN4A, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभद्रः [saubhadrḥ] सौभद्रेयः [saubhadrēyḥ], सौभद्रेयः Epithets of Abhimanyu, son of Subhadrā; सौभद्रश्च महाबाहुः Bg.1.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभद्र mfn. relating to सुभद्रा(See. ) Pa1n2. 4-2 , 56 Sch.

सौभद्र m. metron. of अभिमन्युMBh. Hariv.

सौभद्र n. N. of a तीर्थMBh.

सौभद्र n. ( scil. युद्ध)the war occasioned by the carrying off of सु-भद्राib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Vasudeva. M. ४६. २२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saubhadra  : nt.: Name of a tīrtha.


A. Location: One of the five tīrthas on the southern ocean (samudre tīrthāni dakṣiṇe) 1. 208. 1; on watery land along the southern ocean (dakṣiṇe sāgarānūpe) 1. 209. 17.


B. Description: Described as an excellent tīrtha of the great sage (Subhadra ?) (saubhadram…maharṣes tīrtham uttamam) 1. 208. 8; all the five tīrthas are said to be holy, very holy (puṇyāni) 1. 209. 11, 17; (supuṇyāni) 1. 208. 1; purifying the wise (pāvanāni manīṣiṇām) 1. 209. 11; pleasing (ramaṇīyāni) 1. 209. 17; (once) adorned by the ascetics (śobhitāni tapasvibhiḥ) 1. 208. 1, but later avoided by them and hence desolate (viviktāni…varjyamānāni munibhiḥ) 1. 208. 2, 4; all the five tīrthas became famous as Nārītīrthas 1. 209. 11


C. Epic event: Arjuna asked the ascetics why the tīrthas were avoided by sages who discoursed on Brahman (tīrthānīmāni varjyante kimarthaṁ brahmavādibhiḥ) 1. 208. 5; the ascetics told him that they were avoided because of the fear of five crocodiles residing in the tīrthas 1. 208. 6; when Arjuna entered the Saubhadra tīrtha for a bath a crocodile caught hold of him; the crocodile was really an Apsaras, Vargā by name 1. 208. 8, 14; (Arjuna released the five Apsarases from curse 1. 209. 21) [See Nāritirthāni. ]


_______________________________
*2nd word in left half of page p484_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saubhadra  : nt.: Name of a tīrtha.


A. Location: One of the five tīrthas on the southern ocean (samudre tīrthāni dakṣiṇe) 1. 208. 1; on watery land along the southern ocean (dakṣiṇe sāgarānūpe) 1. 209. 17.


B. Description: Described as an excellent tīrtha of the great sage (Subhadra ?) (saubhadram…maharṣes tīrtham uttamam) 1. 208. 8; all the five tīrthas are said to be holy, very holy (puṇyāni) 1. 209. 11, 17; (supuṇyāni) 1. 208. 1; purifying the wise (pāvanāni manīṣiṇām) 1. 209. 11; pleasing (ramaṇīyāni) 1. 209. 17; (once) adorned by the ascetics (śobhitāni tapasvibhiḥ) 1. 208. 1, but later avoided by them and hence desolate (viviktāni…varjyamānāni munibhiḥ) 1. 208. 2, 4; all the five tīrthas became famous as Nārītīrthas 1. 209. 11


C. Epic event: Arjuna asked the ascetics why the tīrthas were avoided by sages who discoursed on Brahman (tīrthānīmāni varjyante kimarthaṁ brahmavādibhiḥ) 1. 208. 5; the ascetics told him that they were avoided because of the fear of five crocodiles residing in the tīrthas 1. 208. 6; when Arjuna entered the Saubhadra tīrtha for a bath a crocodile caught hold of him; the crocodile was really an Apsaras, Vargā by name 1. 208. 8, 14; (Arjuna released the five Apsarases from curse 1. 209. 21) [See Nāritirthāni. ]


_______________________________
*2nd word in left half of page p484_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सौभद्र&oldid=446998" इत्यस्माद् प्रतिप्राप्तम्