स्मृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृतः, त्रि, (स्मृ + क्तः ।) स्मृतिविषयः । कृत- स्मरणः । यथा, -- “आब्दिके पितृकृत्ये च मासश्चान्द्रमसः स्मृतः । विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ॥” इति मलमासतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृत¦ त्रि॰ स्मृ--क्त।

१ कृतस्मरण

२ स्मतिविषये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृत¦ mfn. (-तः-ता-तं) Recollected, remembered, called to mind. E. स्मृ to remember, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृत [smṛta], p. p. [स्मृ-क्त]

Remembered, recollected, called to mind.

Regarded, laid down, recorded, mentioned; प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ Ku.2.7.

Appointed, designed; तस्य त्वं रणशिरसि स्मृतो निहन्ता Ś.6.29.

Enjoined by a Smṛiti or traditional law.-तम् Remembrance, recollection; स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति Bhāg.7.11.7. -Comp. -मात्र a. only remembered or thought of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृत mfn. remembered , recollected , called to mind , thought of Nr2isUp. R. Katha1s.

स्मृत mfn. mentioned Ka1tyS3r. Sch.

स्मृत mfn. handed down , taught , prescribed , ( esp. ) enjoined by स्मृतिor traditional law , declared or propounded in the law-books( न स्मृतम्= " not allowed " , " forbidden ") A1s3vS3r. Mn. Ya1jn5. etc.

स्मृत mfn. declared as , passing for( nom. loc. , or dat. ) ChUp. Mn. MBh. etc.

स्मृत mfn. termed , styled , named( nom. with or without इति) MaitrUp. Mn. etc.

स्मृत m. N. of a प्रजा-पतिVP.

स्मृत n. remembrance , recollection A1s3vGr2.

"https://sa.wiktionary.org/w/index.php?title=स्मृत&oldid=258149" इत्यस्माद् प्रतिप्राप्तम्