स्वनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वनः, पुं, (स्वननमिति । स्वन शब्दे + “स्वनह- सोर्व्वा ।” ३ । ३ । ६२ । इति अप् ।) शब्दः । इत्यमरः । १ । ७ । २२ ॥ (यथा, महाभारते । १ । १२३ । ४६ । “श्राकाशे दुन्दुभीनाञ्च बभूव तुमुलः स्वनः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वनः [svanḥ], [स्वन्-अप्] Sound, noise; शिवाघोरस्वनां पश्चाद् बुबुधे विकृतेति ताम् R.12.39; शङ्खस्वनः &c. -Comp. -चक्रः a manner of coitus. -उत्साहः a rhinoceros.

"https://sa.wiktionary.org/w/index.php?title=स्वनः&oldid=260297" इत्यस्माद् प्रतिप्राप्तम्