स्वाध्याय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाध्यायः, पुं, (ग्रुष्ठु आवृत्य अध्यायः वेदाध्ययन- मिति ।) आवृत्य वेदाध्ययनम् । तत्पर्य्यायः । जपः २ । इत्यमरः । २ । ७ । ४७ ॥ जापः ३ । इति जटाधरः ॥ “स्वाध्यायो जप इत्युक्तो वदाध्ययनकर्म्मणि ।” इति शब्दरत्नावली ॥ द्वे आवृत्य वेदाध्ययने । सु सुकृताय आवृत्य अध्यायोऽधीतिः स्वाध्यायः इङो घञ् । जपनं जपः अल् घञि जापश्च । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाध्याय पुं।

वेदाध्ययनम्

समानार्थक:स्वाध्याय,जप

2।7।47।1।1

स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा। सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाध्याय¦ पु॰ स्वः स्वकीयत्वेन विहित अध्यायः द्विजानाम्,अधि + इङ--कर्मणि घञ्।

१ द्विजैः पाठ्येवेदभागभेदे
“स्वाध्यायोऽध्येतव्यः” इति श्रुतिः। सु + आ + अधिइङ भावे घञ्।

२ अवश्यपाठ्यवेदाध्ययने
“स्वाध्यायोजप इत्युक्तो येदाध्ययनकर्मणीतिं” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाध्याय¦ m. (-यः)
1. Inaudible reading or muttering of prayers.
2. The Ve4das or scripture.
3. Perusal or study of the Ve4das. E. स्व one's self, अध्याय reading.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाध्याय/ स्वा m. reciting or repeating or rehearsing to -oone's self , repetition or recitation of the वेदin a low voice to -oone's self S3Br. etc.

स्वाध्याय/ स्वा m. repeating the -V वेदaloud( acc. with caus. of 1. श्रु, " to cause the -V वेदto be repeated aloud ") Mn. iii , 232

स्वाध्याय/ स्वा m. recitation or perusal of any sacred texts W.

स्वाध्याय/ स्वा m. the वेदL.

स्वाध्याय/ स्वा m. a day on which sacred recitation is resumed after its suspension MW.

स्वाध्याय/ स्वा m. N. of wk.

स्वाध्याय/ स्वा mfn. studying the -V वेद( -तम, perhaps w.r. for स्वा-ध्यायि-त्) DivyA7v.

स्वाध्याय/ स्वा Nom. P. यायति, to study , recite , read to( acc. ) DivyA7v. SaddhP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svādhyāya (‘reciting to oneself’) in the Brāhmaṇas[१] denotes the study or repetition of the Vedic texts. The Sūtras give rules for it in great detail. Cf. Brāhmaṇa.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाध्याय पु.
(स्व + अधि + इ + घञ्) वैदिक ग्रन्थों का अध्ययन, का.श्रौ.सू. 12.4.3. ‘स्वाध्यायोऽध्येतव्यः’ में इसका अर्थ वेद है।

  1. Śatapatha Brāhmaṇa, iii. 4, 3, 6;
    iv. 6, 9, 6;
    xi. 5, 6, 3;
    7, 1, 4, 7;
    Chāndogya Upaniṣad, i. 12, 1;
    8, 15;
    Kauṣītaki Upaniṣad, i. 1.
"https://sa.wiktionary.org/w/index.php?title=स्वाध्याय&oldid=481102" इत्यस्माद् प्रतिप्राप्तम्