स्वायव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वायव m. patr. fr. स्व्-आयुPan5cavBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svāyava, ‘descendant of Svāyu,’ is the patronymic of Kūśāmba Lātavya in the Pañcaviṃśa Brāhmaṇa (viii. 6, 8).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=स्वायव&oldid=475076" इत्यस्माद् प्रतिप्राप्तम्