हडिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हडिः, पुं, काष्ठयन्त्रविशेषः । हाइड इति भाषा । यथा, -- “निगडो लोहबन्धेऽस्त्री हडिः काष्ठस्य यन्त्रणे ॥” इति क्षत्त्रियवर्गे शब्दमाला ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हडिः [haḍiḥ], Wooden fetters or stocks.

"https://sa.wiktionary.org/w/index.php?title=हडिः&oldid=265667" इत्यस्माद् प्रतिप्राप्तम्