हयग्रीवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयग्रीवः, पुं, (हयस्य ग्रीवा इव ग्रीवा यस्य ।) मधुकटभहृतवेदोद्धारार्थं विष्णारवतारविशेषः । तस्य रूपं यथा, -- “सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा । कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः ॥ तस्य मूर्द्धा समभवत् द्यौः सनक्षत्रतारका । केशाश्चास्याभवद्दीर्घा रवेरंशुसमप्रभाः ॥ कर्णावाकाशपाताले ललाटं भूतधारिणी । गङ्गा सरस्वती श्रोण्यौ भ्रुवावास्तां महोदधी ॥ चक्षुषी सोमसूर्य्यौ ते नासा सन्ध्या पुनः स्मृता । प्रणवस्त्वथ संस्कारो विद्युज्जिह्वा च निर्म्मिता ॥ दन्ताश्च पितरो राजन् सोमपा इति विश्रुताः । गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः ॥ ग्रीवा चास्याभवद्राजन् कालरात्रिर्गुणोत्तरा । एतद्धयशिरः कृत्वा नानामूर्त्तिभिरावृतम् ॥” इति महाभारतम् ॥ * ॥ (हवग्रीवदैत्यवधार्थमेव भगवान् हयग्रीवमूर्त्ति- रभवत् । इति देवीभागवतमतम् ॥ अस्य विवरणन्तु तत्रैव १ स्कन्धे ५ अध्याये द्रष्टव्यम् ।) विष्णुवध्यदैत्यविशेषः । इति हेमचन्द्रः ॥ स च कल्पान्ते ब्रह्माणि प्रसुप्ते वेदं हृतवान् । तद्वेदो- द्धारणार्थं विष्णुना मत्स्यावतारेण स हतः । इति केचित् ॥ * ॥ आप च । “वृद्धगङ्गाजलस्यान्तन्तीरे ब्रह्मसुतस्य च । विश्वनाथाह्वयो देवः शिवलिङ्गममन्वितः । विश्वदेवी महादेवी योनिमण्डलरूपिणी ॥ हयग्रीवेण युयुधे तत्र देवो जगत्पतिः । हयग्रीवं यत्र हत्वा मणिकूटं तथागमत् ॥” इति कालिकापुराणे ८२ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=हयग्रीवः&oldid=180649" इत्यस्माद् प्रतिप्राप्तम्