हस्त्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्त्यः, त्रि, (हस्त + “तेन यथाकथाचहस्ताभ्यां णयतौ ।” ५ । १ । ९८ । इति यत् ।) हस्तेन दत्तः । हस्तेन कृतः । इति सिद्धान्तकौमुदी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्त्य¦ त्रि॰ हस्त्रेन मृहीतः दत्तः कृतो वा यत्।

१ हस्तगृहीते

२ पाणिदत्ते

३ पाणिकृते सि॰ कौ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्त्य [hastya], a.

Belonging to the hand.

Done with the hand, manual.

Given with the hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्त्य mf( आ)n. being on the hand (as the fingers) TS. Br.

हस्त्य mf( आ)n. prepared with the hand RV.

हस्त्य mf( आ)n. held in the hand TBr.

"https://sa.wiktionary.org/w/index.php?title=हस्त्य&oldid=270392" इत्यस्माद् प्रतिप्राप्तम्