हिमकूट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमकूटः, पुं, (हिमस्य कूटो यत्र ।) शिशरर्त्तुः । इति राजनिर्घण्टः ॥ (हिमस्य कूट इति । हिमालयशृङ्गे, पुं, क्ली ॥ यथा, भागवते । ५ । १७ । ९ । “तथैवालकनन्दा दक्षिणेन ब्रह्म- सदनाद् बहूनि परिकूटान्यतिक्रम्य हेमकूट- हिमकूटान्यतिरभसतररंहा लुण्ठतीति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमकूट¦ पु॰ हिमस्य कूटं यत्र।

१ शिशिरर्त्तौ राजनि॰हिमप्रचुर कूटमस्य।

२ हिमगिरौ हिमालयपर्वते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमकूट¦ m. (-टः)
1. The wintry season.
2. The Hima4laya mountain. E. हिम frost or cold, and कूट a quantity, or a summit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमकूट/ हिम--कूट n. a snowy summit BhP.

हिमकूट/ हिम--कूट m. the winter season L.

"https://sa.wiktionary.org/w/index.php?title=हिमकूट&oldid=271993" इत्यस्माद् प्रतिप्राप्तम्