हिमागम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमागमः, पुं, (हिमस्य आगमो यत्र ।) हेमन्तः । इति राजनिर्घण्टः ॥ (यथा, महा- भारते । ५ । ८३ । ७ । “कौमुदे मासि रेवत्यां शरदन्ते हिमागमे । स्फीतशस्यसुखे काले कल्यः सत्यवतां वरः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमागम¦ पु॰ हिमस्यागमो यत्र। हेमन्ते अग्रहा-यणपौषमासात्मके ऋतौ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमागम¦ m. (-मः) The cold season “हेमन्ते”। E. हिम cold, आगम arrival.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमागम/ हिमा m. approach of cold , beginning of winter MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=हिमागम&oldid=272285" इत्यस्माद् प्रतिप्राप्तम्