हेमन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमन्तः, पुं, क्ली, (हन्ति लोकान् शैत्येनेति । हन् + “हन्ते र्मुठि च ।” उणा ०३ । १२९ । इति झच् हन्तेर्हि चेति हिरादेशः मुडागमो गुणश्च ।) ऋतुविशेषः । स तु अग्रहायणपौष- मासात्मकः । यथा । षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमादिति वक्ष्यमाणेनान्वयः । ते के इत्याह हेमन्त इत्यादि मार्गपौषाभ्यां ऋतुर्हेमन्तः । हन्ति सन्तापमिति । हिमो- ऽन्तोऽस्येति वा मनीषादित्वात् हेमन्तः । अर्द्ध- र्च्चादिरयमिति केचित् । तेन अस्त्रियामित्य- स्यानेनापि सम्बन्धः । हेमन्शब्दोऽप्यस्तीति माधवी । इति भरतः ॥ तत्पर्य्यायः । हैमनः २ । इति शब्दरत्नावली ॥ उष्मासहः ३ शरदन्तः ४ हिमागमः ५ । तत्कालोद्भवजलगुणाः । “हैमन्तिकं जलं स्निग्धं वृष्यं बल्यं हितं गुरु ।” इति राजनिर्घण्टः ॥ * ॥ तत्र लोकप्रतपनार्थमग्निप्रदानफलं यथा, -- “हेमन्ते शिशिरे चैव पुण्याग्निं यः प्रयच्छति । सर्व्वलोकप्रतापार्थं स पुण्यां गतिमाप्नुयात् ॥” इति वह्निपुराणे कन्यादाननामाध्यायः ॥ तत्र भगवत्समीपे अग्निप्रज्वालनविधिः सेवा- शब्दे द्रष्टव्यः ॥ * ॥ तत्र वर्णनीयानि । “हेमन्ते दिनलघुता शीतयवस्तम्बमरुवक- हिमानि ।” इति कविकल्पलता ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमन्त पुं।

मार्गपौषाभ्यां_निष्पन्नः_ऋतुः

समानार्थक:हेमन्त

1।4।18।1।4

बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्. वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमन्त¦ पुंन॰। हि--झ मुट् च। अग्रहायणपौषमासात्मकेऋतौ कालभेदे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमन्त¦ mn. (-न्तः-न्तं) The cold season, winter, the two months, Agra- ha4yana and Pausha, or about November-December. E. हन् to hurt, झच् Una4di aff., हि substituted for the root, and मुट् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमन्तः [hemantaḥ] न्तम् [ntam], न्तम् One of the six seasons, cold or winter season (comprising the months मार्गशीर्ष and पौष); नव- प्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः । विलीनपद्मः प्रपत- त्तुषारो हेमन्तकालः समुपागतः प्रिये ॥ Ṛs.4.1. -Comp. -नाथः the wood-apple tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमन्त m. winter , the cold season (comprising the two months अग्र-हायणand पौषi.e. from middle of November to middle of January) RV. etc.

हेमन्त हेमवलSee. p.1304 , cols. 1 and 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a mind-born son of ब्रह्मा in the १६थ् kalpa. वा. २१. ३५.
(II)--cold season; फलकम्:F1:  वा. ५३. २६; ८८. ११६.फलकम्:/F constitutes the months of Satra and Sahasya; फलकम्:F2:  Ib. ५२. १९.फलकम्:/F Parjanya and diggajas snow freely during the period. फलकम्:F3:  Ib. ५१. ४५.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hemanta, ‘winter,’ occurs only once in the Rigveda,[१] but often in the later texts.[२] Zimmer[३] is inclined to trace differences of climate in the Rigveda: he thinks that certain hymns,[४] which ignore winter and insist on the rains, indicate a different place and time of origin from those which refer to the snowy mountains.[५] It is, however, quite impossible to separate parts of the Rigveda on this basis. It is probable that that text owes its composition in the main to residents in the later Madhyadeśa; hence the references to cold and snow are rather a sign of local than of temporal differences. It is otherwise with the later expansion of the three into four seasons, which represents clearly the earlier advance of the Indians (see Ṛtu).

The Śatapatha Brāhmaṇa[६] describes winter as the time when the plants wither, the leaves fall from the trees, the birds fly low and retire more and more.

  1. x. 161, 4.
  2. Av. vi. 55, 2;
    viii. 2, 22;
    xii. 1, 36;
    Taittirīya Saṃhitā, v. 7, 2, 4;
    Vājasaneyi Saṃhitā, xiii. 58;
    Pañcaviṃśa Brāhmaṇa, xxi. 15, 2;
    Taittirīya Brāhmaṇa, i. 4, 10, 10;
    Śatapatha Brāhmaṇa, x. 4, 5, 2 etc.
  3. Altindisches Leben, 40.
  4. Rv. vii. 103;
    x. 90.
  5. Rv. x. 68, 10;
    121, 4 (both these are not early hymns).
  6. i. 5, 4, 5.
"https://sa.wiktionary.org/w/index.php?title=हेमन्त&oldid=506438" इत्यस्माद् प्रतिप्राप्तम्