होलाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होलाकः, पुं, स्वेदविशेषः । यथा, चरकसूत्रस्थाने । “धीतीकान्तु करीषाणां यथोक्तानां प्रदीपयेत् । शयनान्तःप्रमाणेन शय्यामुपरि तत्र च । सुदग्धायां विधूमायां यथोक्तामुपकल्पयेत् ॥ स्ववच्छिन्नः मुखं तत्राभ्यक्तः स्विद्यति ना सुखम् । होलाकस्वेद इत्येष सुखप्रोक्तो महर्षिणा ॥” धीतीका शुष्कगोमयकृतोऽग्निविशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होलाक¦ पु॰ स्वेदुविशेषार्थव्यापारभेदे चरकः तत्र दोलाकइत्यत्र होलाक पाठान्तरम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होलाकः [hōlākḥ], A kind of vapour-bath.

होलाकम् [hōlākam], A religious act performed by those that hail from east India; ये प्राच्या इति (समाख्याताः) ते होलाका- दीन् (करिष्यन्ति) ŚB. on MS.1.3.19. -Comp. -अधिकरणन्यायः A rule of interpretation according to which in the absence of a श्रुति text supporting what is stated in स्मृतिs and कल्पसूत्रs, the existence of a general श्रुति text in its support may be assumed on the strength of inference. It is not, however, admissible to assume the existence of restricted श्रुति texts (i. e. texts restricting a particular act to a particular class or land); सामान्य- श्रुतिकल्पनायामस्ति प्रमाणं न विशेषश्रुतिकल्पनायाम् । This rule is discussed by जैमिनि and शबर at MS.1.3.15-23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होलाक m. a kind of vapour-bath (induced over hot ashes for the cure of partic. diseases , by sweating ; also with स्वेद) Car.

"https://sa.wiktionary.org/w/index.php?title=होलाक&oldid=276395" इत्यस्माद् प्रतिप्राप्तम्