०प्रपाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


०प्रपाद पु.
न पहुँचने वाला ‘उभयत एव परिस्तृणन्ति अनभिप्रपादाय’ का.सं. 29.2.

"https://sa.wiktionary.org/w/index.php?title=०प्रपाद&oldid=481190" इत्यस्माद् प्रतिप्राप्तम्