argument

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • वादः

व्याकरणांशः[सम्पाद्यताम्]

पुंल्लिङ्गम् =

अन्यभाषासु[सम्पाद्यताम्]

  • कन्नड –[[

आधारः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सन्दाय: । निरूपकम् । आह्वानकर्ता इदं मूल्यम् अथवा सङ्केत: नियोगाय, क्रमादेशाय, उपविधये, समादेशाय, विधये वा प्रेषयति । A value or reference passed to a function, procedure, subroutine, command or program, by the caller.

"https://sa.wiktionary.org/w/index.php?title=argument&oldid=481906" इत्यस्माद् प्रतिप्राप्तम्